SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ११० हितीये सूत्रकृतांगे प्रथमश्रुतस्कंधेवितीयाध्ययनं. जययं विहरादि जोगवं,अणुपाणा पंथा उरुत्तरा॥ अणुसासणंमेव प कमे, वीरेहिं समं पवेश्यं ॥११॥विरया वीरा समुध्यिा को हकायरि याइ पीसणापाणेण दणंति सबसो; पावानविरिया अनिनिबुमा ॥१॥ अर्य-हवे जो एमले तो गुं करवं ते कहेले. जययं के आयुष्य तुन जाणी अने विषयने क्वेशनुं कारण जाणी, गृहपाशबंध बेदीने चारित्रने विषे यत्न करतो विहराहि के० विचरे ते केहेवो तो विचरे ? तोके, जोगवं के० समिति अने गुप्तिसहित थको विचरे; केमके अणुपाणापंथाके सूक्ष्मजीव जे पंथ एटले मार्गने विषेले, ते पंथ र्यास मितिविना कुरुत्तराके स्तर एटले जतां दोहिलो, एरीते बीजी समिति पण फला ववी तो एम सदा सावधान पणे हिंमे.अणुसासणं के जेम श्रीवीतरागदेवे सूत्रम ध्ये शीखामण कही. एवके० तेम सूत्रने अनुसारे पक्कमे के चाले, एम वीरेहिं के श्रीवीर तीर्थकरे समंके० साचु पवेदियं के कडं. ॥ ११॥ ते श्रीवीर केवाजे, ते क हे. जे हिंसादिक पापथको विरियाके० विरत एटले निवर्त्या ते वीरा के वीरकर्मना बेदनारा तथा समुध्यिाके० सम्यक थाचारने विषे सावधान थया एवा बता कोह के क्रोध अने कायरियाश्के कातरी एटले माया तथा यादि शब्द थकी मान अने लोन पण जाणी लेवां तेना पीसणा के पीसनार एटले मर्दन करनार ते वीर सबसो के सर्वथापि पाणेराहणंति के प्राण हणे नहीं. पावा के पाप जे सावद्य अनुष्ठान ते थकी विरिया के विरत तथा अनिनिहुमा के क्रोधादिकना उपशमे करी शीतल थयावे एवा श्रीवीर जाणवा. ॥ १५ ॥ ॥ दीपिका-जययमिति । यतमानोयत्नंकुर्वन् विहर उद्युक्तविहारी नव योगवान संय मयोगवान् । अगवः सूक्ष्माः प्राणाः प्राणिनोयेषु ते अणुप्राणाः पंथानोऽनुपयोगैठरु तरार्गमाः । र्यादिसमितिषु उपयोगवतानाव्यमित्यर्थः। अनुशासनमेव सूत्रानुसारेणै व संयमे प्रक्रमेत् चरेत् । एवं वीरैरहनिः सम्यक् प्रवेदित कथितं ॥११॥ विरयाइति । हिंसादेर्विरताः समुचिताः सम्यगारंनत्यागेनोबिताःक्रोधकातरिकादिपोषणाः । क्रोधग्रह णान्मानोपि ग्राह्यः । कातरिका माया। मायाग्रहणाच लोनोगृहीतः। तेषां पीपणाविना शकाः एवं विधावीराः स्युः । तथा प्राणान् सर्वशोमनोवाकायैन नंति । पापात् सावद्यव्या पारात् विरताधनिनिर्वताः क्रोधाद्युपशमेन शांताः स्युः॥१२॥ ___॥ टीका-एवं च स्थिते यविधेयं तदर्शयितुमाह । (जययमित्यादि) स्वल्पं जीवित मवगम्य विषयांश्च क्लेशप्रायाऽनवबुख्य बित्वा गृहपाशबंधनं यतमानोयत्नं कुर्वन प्राणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy