SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 0 ० राय धनपतसिंघ बादाडुरका जैनागमसंग्रह नाग इसरा. २०७ येकरी कडेहिं के० कीधां एवां जे कर्म तेने विषे मुलिए के मूर्तित बतां विंसे के‍ ती एटले खाकरा एवा कम्मेहिं के० कर्म तेोकरी किञ्चती के० पीडाय; एटले सारो थवा नरसो कोई पण जीव करेलां कर्मने जोगव्याविना छूटे नहीं ॥ ७ ॥ हवे ज्ञान, दर्शन ने चारित्रविना अन्य कोई मोक्षमार्ग नथी एवं देखाडेले. यहपास के० एवं देखीने शिष्य प्रत्ये गुरु एम कहेले के, कोइएक दर्शनी विवेक के परिग्रहनो परित्या कहते के नयो प्रर्थात् प्रव्रज्याने विषे सावधान थयो; परंतु यवितिने के सम्यक् परिज्ञानने नावे तिन्न एटले संसारसमुइ थकी तस्यो नहीं, एवो बतो वली इहास के० एम नापे के धुवं के० जे मोनो मार्ग अथवा मोनो उपाय ते य माराज याचार की एम कहे. माटे हे शिष्य ? तेना मार्गे प्रपन्न बतो तुं पाहिसिके० क्या थकी जालीश ? खारं के० इहलोक ने वली कर्जके० क्यां थकी परं के० परलो कने जाणी अथवा खारं एटले गृहस्थावास खाने परं एटले प्रव्रज्या अथवा श्रारं एट संसार पर एटले मोह तेने केम जाणीश एटले इहलोक परलोक बन्ने थकीट एवो थको वेहासे के अंतराले एटले संसारमांहेज कम्मेहिं किच्च के० पोताना करेला जे कर्म तेणेकरी पीडातो जश्श. ॥ ८ ॥ ॥ दीपिका - (जेयावित्ति) येचापि बहुश्रुताः स्युर्येधार्मिकास्तथा ब्राह्मणास्तथा निक्कुकाः मुख्येन (मंति) कर्म माया वा तत्कृतैरसदनुष्ठानैर्मूर्जितास्तीव्रमत्यर्थ । सेति त्वादुवचनं ज्ञेयं । ते कर्मनिः कृत्यं ते पीड्यते ॥ ७ ॥ ज्ञानादिसाध्यएव मोहोन तीर्थोक्त्याह । (हेति) यथाऽनंतरं त्वं पश्य विवेकं त्यागं परिग्रहस्य ज्ञानं वा संसा रस्याश्रित्य उचितः स्वक्रियोयुक्तः सम्यक्ज्ञानानावाद वित्तीर्णः संसाराब्धिमतीर्णः केव लं ध्रुवं मोक्षं तदुपायं वा नापतएव नतु विधत्ते ज्ञानानावादित्यर्थः । तन्मार्गप्रपन्न स्त्वमपि कथमारं हनवं परं वा परनवं ज्ञास्यसि । एवं नूतश्वो नयचष्टो ( वेदासित्ति ) अंतराने कर्मनिः कृत्यते पीड्यते ॥ ८ ॥ ॥ टीका - पिच (जेयावीत्यादि ) येचाऽपि बहुश्रुताः शास्त्रार्थपारगाः । तथा धार्मि काधर्माचरणशीलाः । तथा ब्राह्मणाः । तथा निकुका निहाटनशीलाः स्युर्नवेयुः । तेऽप्यानि मुख्येन ( णूमंति) कर्म माया वा तत्कृतैर सदनुष्ठाने मूर्बितागृ जास्तीव्रमत्य ये । अत्र च बांदसत्वाद्वहुवचनं इष्टव्यं । एवंभूताः कर्मभिरसदेद्यादिनिः कृत्यंते बियं पडतइतियावत् ॥ ७ ॥ सांप्रतं ज्ञानदर्शनचारित्रमंतरेण नाऽपरोमोक्षमार्गोऽस्तीति त्रिकालविषयत्वात् सूत्रस्याऽगामितीर्थिकधर्मप्रतिषेधार्थमाह ( यहेत्यादि ) अथेत्य धिकारांतरे बव्हादेशे एकादेशइति । यथेत्यनंतरं एतच्च पश्य । कस्तीर्थिको विवेकं Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy