SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १०६ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे वितीयाध्ययनं. बूटे तेवारे अवश्य पडे, एवं के एम आनरकयंमि तुट्टती के जीव, जे जे ते थायुष्य ना दय थकी जेवारे विनाश पामे तेवारे तेने कोइ जीवाडी शके नहीं. ॥ ६ ॥ ॥ दीपिका-देवेति । देवाज्योतिष्कसौधर्माद्याः गंधर्वराक्सयोरुपलक्षणार्थत्वादष्टप्रका राज्यंतराः। असुरा दशधा नवनपतयः।येचान्ये नूमिचराः. सरीसृपास्तिर्यचः। राजानश्च क्रिहरिप्रमुखाः । नराः सामान्यमनुष्याः । श्रेष्ठिनः पुरमहत्तरा ब्राह्मणाश्च । एते सर्वेपि स्वस्थानानि मुखिताः संतस्त्यजते । सर्वेषां मरणं दुःखदायीति ॥५॥ (कामे हिंति ) का मैरिबामदनरूपैः संस्तवैः पूर्वापरततैगवाआसक्ताः कर्मविपाकस हिमवः कालेन जंतवः स्युः । नोगेहोर्विषयासेवने क्वेशएवेत्यर्थः । कामनोगैर्न त्राणमस्तीत्याह (तालेत्ति) ताल फलं यथा बंधनात् वृंतात् च्युतमत्राणं पतति एवं जंतुरपि स्वायुःक्ये त्रुटयति च्यवते ॥६॥ ॥ टीका-अधुना सर्वस्थानाऽनित्यतां दर्शयितुमाह ( देवाइत्यादि ) देवाज्योतिष्क सोधर्माद्याः, गंधर्वरादसयोरुपलदणत्वादष्टप्रकाराव्यंतरागृह्यते । तथा असुरादशप कारानवनपतयः, ये चाऽन्ये नमिचराः सरीसृपाद्यास्तिर्यंचः, तथा राजानश्चक्रवर्तिनोबलदे ववासुदेवप्रजुतयः । तथा नराः सामान्यमनुष्याः । श्रेष्ठिनः पुरमहत्तराब्राह्मणाश्चैते सर्वे ऽपि स्वकीयानि स्थानानि दुःखिताः संतस्त्यजति । यतः सर्वेषामपि प्राणिनां प्राणपरि त्यागे महदुःख समुत्पद्यतइति ॥ ५ ॥ किंच (कामेहिंत्यादि ) कामैरिबामदनरूपैस्तथा संस्तवैः पूर्वापरजूतेक्षा अध्युपपन्नाः संतः (कम्मसहित्ति) कर्मविपाकसहिमवः का लेन कर्मविपाककालेन जंतवः प्राणिनोनवंति । इदमुक्तं नवति । नोगेप्सोर्विषयाऽसेवनेन तउपशम मिलतइहामुत्र केशएव केवलं न पुनरुपशमावाप्तिः । तथाहि । उपनोगोपाय परो, वांति यः शमयितुं विषयतृमां । धावत्याऽक्रमितुमसौ पुरो पराएहे निजबायाँ। नच तस्य मुमूर्षोः कामैः संस्तवैश्च त्राणमस्तीति दर्शयति । यथातालफलं बंधनात् तात् च्युतमत्राणमवश्यं पतति एवमसावपि स्वायुषःदये त्रुट्यति जीवितात् च्यवतइति ॥६॥ जे यावि बहुस्सुए सिया, धम्मिय माहणनिरकुएसिया ॥अनिणूमकडे हिं मुहिए, तिवं से कम्महिं किच्चती॥७॥ अद पास विवेगमुहिए, अवि तिने इह नासई धुवं ॥णादिसि आरं कन परं वेदासे कम्महिं किन्चती॥॥ अर्थ-जेयाविबहुस्सुए के जे को बहुश्रुत एटले शास्त्रना पारंगामी सियाकेण्होय, तथा धम्मियके धार्मिक एटले धर्मना करनार होय तथा माहणनिरकुएके ब्राह्मण अने निहुक एटले निदा घटनशील एवा लिया के होय; तेपण अजिणूमके० माया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy