SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बहाडुरका जैनागमसंग्रह नाग दुसरा. १०५ खजे धात्रा ॥ १ ॥ तस्य च स्नेहाकुलितमानसस्य सदसद्विवेक विकल्पस्य स्वजनपोष पार्थ यत्किंचनकारिणइहैव सन्निर्निदितस्य सुगतिरपि प्रेत्य जन्मांतरे नोसुलनाऽपि तु मातापितृव्यामोहितमनसस्तदर्थं क्विश्यतो विषयसुखेप्सातश्च दुर्गतिरेव नवतीत्युक्तं जवति । तदेवमेतानि नयानि जयकारणानि दुर्गतिगमनादीनि ( पेहियत्ति ) प्रेक्षा रंना त्सावद्याऽनुष्ठानरूपादिरमेत् । सुव्रतः शोभनत्रतः सन् सुस्थितोवेति पाठान्तरं ॥ ३ ॥ निवृत्तस्य दोषमाह । ( जमिलमित्यादि) यद्यस्मादनिवृतानामिदं नवति । किं तत् ज तिथिव्यां (पुढोत्त) पृथक्नूताव्यवस्थिताः सावद्यानुष्ठानोपचितैः कर्मनिर्विलुप्यं ते नरकादिषु यातनास्थानेषु जायते । स्वयमेव च कृतैः कर्मनिर्देश्वराद्यापादितेर्गाह ते नरकादिस्थानानि यानि तानि वा कर्माणि दुःखहेतूनि गाहते उपचिनोति । अनेन च हेतु सद्भावः कर्मणामुपदर्शितोनवति । नच तस्याऽगुनाऽचरितस्य कर्मणो विपाकेना Saggist मुच्यते जंतुः । कर्मणामुदयमननुनूय तपोविशेषमंतरेण दीक्षाप्रवेशादिना न तदपगमं विधत्तइतिभावः ॥ ४ ॥ देवा गंधवर कसा, असरा भूमिचरा सिरिसिवा ॥ राया नरसेठिमाह णा, ठाणा ते विचयंति डुकिया ॥५॥ कामेदिय संथवेदिय गिवा, कम्म सदा कालेा जंतवो॥ताले जह बंधणच्चुए, एवं व्यानरकयंमि तु ती ॥६॥ ० 0 अर्थ- हवे सर्व स्थाननुं यनित्यपणुं देखाडेले. देवा के देवता ते ज्योतिषि सौध मादिक तथा गंवर कसा के० गांधर्व राक्षस एटजे व्यंतरदेवो कह्या, तथा असुरा के० दश प्रकारना नुवनपति तथा चूमिचरा के० भूमिचरादिक ते मनुष्यादिक जाणवा. सिरिसिवा के सरीसृप एटले सर्पादिक तिर्यच जाणवा; तथा राया के० राजा चक्रवदिक ने नर के० सामान्य मनुष्य, सेठिके० श्रेष्ठि ते नगरमांहे मोहोटा, मा हा के० ० ब्राह्मण, गणा तेविचयंति इरिकया के० एटला सर्व पोतपोतानां स्थानकने पोते डुखिया था थका बांबे एटले सर्व प्राणीमात्रने अंतकाले दुःख नपजेबे इत्यर्थः ॥ ५ ॥ वली तेहिज नाव कहेतेः कामेहिंयके० कामते विषयादिक जोग यने संघवेदिय के० संस्तवते मातापितादिक तथा स्वसुर वर्गादिक तेनो परिचय, तेणेकर गिडाके या सक्त तो कम्मसहाकालेा के० काले कर्मविपाके एटले जोगववाने प्रस्तावे जंतवो के० जीव कर्मनो सहन करनार थाय, एटले विषयासक्त मनुष्यने यागमिक काले दुःखज थाय, परंतु ते जीवने काम, जोग तथा स्वजन एसर्व दुःख थकी राख नार नथी. जह के० जेम ताले के० तालवृनुं फल ते बंधणचुए के० बीट यकी १४ Jain Education International For Private Personal Use Only ס www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy