SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १०४ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे वितीयाध्ययनं. मायादि पियाहिं लुप्प, नो सुलहा सुगई य पेच्च ॥ एयाई नयाई पेदिया, आरंना विरमेज सुब्बए॥३॥ जमिणं जगती पुढो जगा, कम्महिं लुप्पंति पाणिणो॥ सयमेव कडेहिं गाद, पो तस्स मुच्चेज पुध्यं ॥४॥ अर्थ-कोइएक जीव बापडो मायाहिं पियाहिं के मातापितादिक स्वजने चुप्प के० संसारमांहे नमाडयो थको एटले तेने मोहे बांध्यो थको, धर्मने विषे उद्यम करे नहीं ते जीवने पेच के० परजवने विषे सुगईय के सद्गति जे मुक्ति ते नोसुलहा के सुलन नथी. केमके मोहरूप क्लेश तथा विषयसुख थकी मुर्गति थाय एवं जा णी एयाईनया के ए मोहादिक नयने पेहिया के० देखीने जे आरंजाविरमेज के आरंन थकी विरमे, निवृत्ते ते सुब्बएके छ सुव्रत थाय. एटले शोननिकव्रत वंत थाय. ॥३॥ हवे जे कोई वारंनादिक थकी निवृत्ते नहीं तेने दोष कहेडे, जमिणं के जे कारणे अवति जीवने आगल जे कशे ते उत्पन्न थाय. ते गुं उत्पन्न थाय ? तो के जगती के जगतमांहे पुढोजगा के पृथक् पृथक् जुदां जुदा जीवनां स्थानक जे नरकादिक बे, ते स्थानकोमांहे कम्मे हिं लुप्पंति पाणिणो के० प्राणी पोतानां नपार्जेलां कर्मोनां जे दुःख तेणेकरी पीडाय. ते प्राणी सयमेवकडेहिं के स्वमेव एटले पोते कीधा जे कर्म तेणे करी गाह के अवगाहे एटले नरकादिक स्थानक उखना हेतु नपचय करे. गोतस्समुच्चेज के ते अशुनविपाक थकी न मूकाय ; अपुज्यं के अणफरश्यो एटले ते बांधेलां कर्म नोगव्या विना बूटे नहीं. ॥ ४ ॥ ॥ दीपिका-मायेति । योमातापितृमोहेन धर्मोद्यमं न कुरुते सतैरेव मातापित्रादि निर्बुप्यते संसारेन्राम्यते । तस्य प्रेत्य जन्मांतरे सुगतिश्च नो सुलना । एतानि उर्गतिग मनादीनि नयानि (पेहिया) प्रेक्ष्यारंनादिरमेत् सुव्रतः शोजनव्रतः। सुस्थितोवा पाठांतरे ॥ ३ ॥(जमिणमिति ) यद्यस्मादनिवृत्तानामिदं स्यात् । जगति पृथिव्यां (पुढो जगत्ति) पृथग्जूताव्यवस्थिताः सावद्याचारोपचितैः कर्मनिः प्राणिनोलुप्यते नरकादिषु चाम्यते । स्वयमेव कृतैः कर्मनिर्नरकादिस्थानान्यनिगाहते । नच तस्याऽगुनाचरितस्य कर्मणो विपा केनाऽस्टष्टोमुच्यते जंतुः ॥ ४ ॥ ॥ टीका-तथा (मायाहीत्यादि) कश्चिन्मातापितॄन्यां मोहेन स्वजनस्नेहेन च न धर्म प्रत्युद्यमं विधत्ते सचतैरेव मातापित्रादिनिर्तृप्यते संसारे ब्राम्यते । तथाहि । वि हितमलोहमहोमह,न्मातापितृपुत्रदारबंधुसंझं । स्नेहमयमसुमतामतः किंबंधनं शृंखलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy