SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागमसंग्रह नाग उसरा. एए कश्रेण्यामारूढोनगवान् कोधादीनेव संज्वलनान रूपयति किमर्थमागमप्रसिपमुख्नं ध्यादौ मानस्योपन्यासइति ॥ अत्रोच्यते । माने सत्यवश्यंनावी क्रोधः क्रोधेतु मानः स्या दानवेत्यस्यार्थस्य प्रदर्शनायान्यथाक्रमकरण मिति. ॥ १२ ॥ समिएन सयासादु, पंचसंवरसंवुमे॥सिएदि अ सिए निरकू, अमोकायपरिवए कासित्तिबेमि ॥१३॥ अर्थ-हवे अध्ययन नपसंहरतो कहेले. समिएके पांच समिते समितो,नके तु थ वधारणने अर्थ ले. तथा सयासादुके० सर्वकालनेविषे साधु केवोने ? ते कहेले. पंचसंवर संवुमेके पांच महाव्रतनो पालनार तथा पांच प्रकारना संवरे करी संवयो बतो तथा सिएहिके जे गृहस्थ पासबादिकने विषे बंधाणा तेवा गृहस्थने विषे असिए के थ गबंधाणो थको एटले तेने विषे मूळ नकरे. जेम कर्दम थकी कमल तुंचुरहे तेम निरकूके० साधु ते आरंन परिग्रह थकी दूर रहे पण तेनी साथे बंधाय नहीं, एवो बतो अमोरकायपरिवएके ज्यांसुधी मोद न थाय त्यांसुधी संयम पाले. ईतिबेमिनो अर्थ पूर्ववत्. ॥ १३ ॥ इति प्रथमाध्ययनस्य चतुर्थोदेशकः समाप्तः । प्रथमाध्ययनं स० ॥ दीपिका- एवं समितिनिः समितः साधुः पंचमहाव्रतोपेतत्वात्पंचप्रकारसंवृतः । चशब्दाजुप्तिगुप्तस्तथा गृहपाशादिषु सिताबा गृहस्थास्तेष्वसितोन बछोन मूर्जितो निकु वनितुरासमंतात् मोदाय परिसमंताद्वजेः संयमानुष्ठानरतोनवेस्त्वमितिशिष्यस्यो पदेशः । इति समाप्तौ । ब्रवीमीति पूर्ववत् ॥ १३ ॥ इति तपागच्छाधिपश्रीहेमविमलसू रिस्व शिष्यहर्षकुलप्रणीतायां श्रीसूत्रहतांगदीपिकायां प्रथमं समयाध्ययनं समाप्त ॥ ॥ टीका- तदेवं मूलगुणानुत्तरगुणांश्चोपदाऽधुना सर्वापसंहारार्थमाह । (समिए उसया इत्यादि ) तुरवधारणे । पंचनिः समितिनिः समितएव साधुस्तथा प्राणातिपा तादिपंचमहाव्रतोपेतत्वात्पंचप्रकारसंवरसंव्रतस्तथा मनोवाकायगुप्तिगुप्तस्तथा गृहपाशा दिषु सिताअवबहाः सक्तागृहस्थास्तेष्वसितोऽनवबस्तेषुमूबामकुर्वाणः पंकाधारपं कजवत्तत्कर्मणाऽदिह्यमानोनितानदणशीलोनावनिकुरामोदायाऽशेषकर्मापगमलक्षण मोक्षार्थ परि समंतात् बजेः संयमानुष्ठानरतोनवेस्त्वमिति विनेयस्योपदेशः। इति अध्य यनसमाप्तौ । ब्रवीमीति गणधरएवमाह यथा तीर्थकतोक्तं तथैवाहं ब्रवीमि न स्वमनी पिकयेति गतोऽनुगमः । सांप्रतं नयास्तेषामयमुपसंहारः । सबसिपि नयाणं बदुविधव नवयं निसामित्ता । तं सबगयविसु जं चरणगुणनिसादुत्ति ॥ १ ॥ १३ ॥ इति सू त्रकतांगे प्रथमाध्ययनं समाप्तं ॥ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy