SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाजरका जैनागमसंग्रह नाग उसरा. एय मप्युपयोग्येव । यतोयथैव तषियेऽस्याऽपरिझानमेवमन्यत्राऽप्याशंकया हेयोपादेये प्रेतापूर्वकारिणः प्रवृत्तिर्न स्यात् तस्मात्सर्वज्ञत्वमेष्टव्यं । तथा यमुक्तं । स्वापबोधविना गेन परिमितं जानातीत्येतदपि सर्वजनसमानत्वे यत्किचिदिति । यदपिच कैश्चिकुच्यते । यथा ब्रह्मणः स्वप्नावबोधयोर्लोकस्य प्रलयोदयौ नवतइति तदप्ययुक्तिसंगतमेव । प्रति पादितं चैतत् प्रागेवेति न प्रतन्यते । नचाऽत्यंतं सर्वजगतनत्पादविनाशौ विद्यते। न कदाचिदनीदृशं जगदिति वचनात् । तदेवमनंतादिकं लोकवादं परिहत्य यथावस्थितवस्तु स्वनावावि वनं पश्चान दर्शयति । ये केचन प्रसाः स्थावरावा तिष्ठंत्यस्मिन् संसारे तेषां स्वकर्मपरिणत्याऽस्त्यऽसौ पर्यायः। अंजूइति प्रगुणोव्यनिचारी तेन पर्यायेण स्वक मपरिणतिजनितेन ते त्रसाः संतः स्थावराः संपद्यते । स्थावरा थपिच त्रसत्वमनुवते । तथा सास्त्रसत्वमेव स्थावराः स्थावरत्वमेवाऽप्नुवंति । न पुनर्योयागिह सताहगे वाऽमुत्राऽपि नवत्ययं नियमइति ॥ ७ ॥ नरालं जगतो जोगं, विवजासं पलिंतिय॥ सत्वे अकंतउरकाय अन सबे अहिंसिता॥ए॥ एवं खु नाणिणो सारं; जन्न हिंसा __किंचणं ॥ अहिंसासमयं चेव, एतावत्तं वियाणिया ॥१०॥ अर्थ-हवे एनपर दृष्टांत कहे-ए जीव नरालंके० ते औदारिक एटलें अति स्थूल एहवा जगतो जोगंके जगनो योग जीवनो, व्यापार चेष्टा विशेष, विवढासं के ते विपरीत जुदो जुदो पतिंतिय के पामे. अत्रे गर्ननुं दृष्टांत कहेले. जेम ग माहे रह्यो थको जीव अर्बुद, कलल, पेसी इत्यादिक जुदी जुदी अवस्था पामे. तथा जन्म पाम्या पली बाल, कुमार, तरुण थने वृक्ष एवी जुदी जुदी अवस्था पामे. ए का रणे तेनुं वचन साचं नयी जणातुं. तो जैन कहे के, सवेकेण सर्व जीव एकेंशिया दिकथी मामीने पंचेंशियपर्यंत जे जे, तेने अकंतःखाय के शारीरी तथा मानसी मुःख ते वनन नथी. अ के० ए कारणे सवे के सघला जीव अहिंसया के हणाय नहीं, तेम करवं. ॥ ए ॥ एवं शब्द अवधारणे दे नाणिणो के ज्ञानी एटले जे जाण पुरुष तेनो एहज सारं के सार एटले न्याय. जन्नहिंसई किंचणं के जे को त्रस बने स्थावर जीवने किंचित् मात्र हणे नहीं, उपलक्षणथी मृषा बोले नहीं, अ दत्त, मैथुन तथा परिग्रह ए आश्रव न सेवे, रात्री नोजन न करे, एज ज्ञानीनो सार जे पाश्रव न सेवे, अहिंसा के जीवनी दया तथा समयंचेव के० समता सर्वत्र स म परिणाम राखे. एतावत्के० एटलुंज वियाणियाके जाणवू जोइये. बीजं घणुं पं लाल नार सरखं जाणवा थकी झुं फल ? जेम मुजने मरण ते दुःख तेम बीजा जी वने पण मरण तेकुःख एम जाणे एटले मूल गुण कह्या. ॥ १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy