SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. ए३ ण जाणे. जगतमां सर्वज्ञ कोइ नथी, किंतु सवल के सर्वत्र सपरिमाणं के प्रमाण सहित . सर्वज्ञ अपन्हववादी ते एम कहेले. इति के० एम धीरोति पास के० धीर पुरुष देखेडे, ते एम कहे जे के, देवता संबंधी सहस्र वर्ष ब्रह्मा सुए ते प्रस्तावे, ते 'कां इन देखे, वली एटलोज काल ब्रह्मा जागृत थाय त्यारे देखे. ए कारणे सपरिमाण वस्तु जाणे तथा देखे एप्रमाणे कोई एक कहे.॥७॥ हवे ग्रंथकार तेने उत्तर कहेले. जगतमां हे जे के के जे को तसाके त्रस ते बेइंडियादिक पाणाके प्राणी जीव, चिति के ते तिटंति एटले रहे. थज्वाकेण्अथवा बीजा थावराके० स्थावर एथिव्यादिक एवा बंने स्वनाव जगत्मां दिशेने. धने अन्य दर्शनी एम कहे के “ जे जेवो ते तेवोज होय" परंतु अन्वय परावर्त न थाय.जो ए वचन साचुं होय तो दान,अध्ययन, जप, नियम, तप तथा धनुष्ठानादिक क्रिया सर्व निरर्थक थाय. ए कारणे तेनुं बोलq प्रमाण जाणवं न ही. अने जैन कहे के,जगतमा त्रस अने स्थावर ने तेने पोतपोतानां कर्मने परिणामे अंजू के रुजु परियाएके० पर्याय अजिसे के ले. एटले गुंकयुं ? तो के पोतपोताना कर्मना उपाा पर्यायने पामे ते पर्यायेकरी जेणतेके जे कारणे ते तसके त्रस जीव ते थावराके स्थावर थाय. एटले त्रस फीटी स्थावर थाय बने स्थावर फीटी त्रस थाय परंतु “जे जेहवो ते तेहवो” ए निश्चये थकी नथी. ॥ ७॥ ॥दीपिका-किंच (थपरिमाणमिति) न विद्यते परिमाण मियत्ता देवतःकालतोवायस्य तदपरिमाणं विजानाति कश्चित्तीर्थकः । अपरिमितझोऽसावतींडियइष्टा न पुनः सर्व ज्ञः । यक्षाऽपरिमितकोऽनिप्रेतार्थातींडियदर्शी न पुनः सर्वदर्शी । यउक्तं । सर्व पश्यतु वा मा वा, इष्टमर्थ तु पश्यतु ॥ कीटसंख्यापरिज्ञानं, तस्य न कोपयुज्यतइति । इह एकेषां सर्व झापन्हववादिनामिदमाख्यातं । तथा सर्वत्र क्षेत्र काले वा सपरिमाणं परिमाणयुक्तं धीबू दिस्तया राजत इतिधीरः इत्येवमसावतीव पश्यति । दिव्यं वर्षसहस्रं ब्रह्मा स्वपिति ताव त्काल न पश्यति किंचित् पुनस्तावंतं काल जागर्ति तत्र च पश्यति एवं बहुधा प्रवृत्तो लोकवादः ॥ ७ ॥ अस्योत्तरमाह । (जेकेशति)। ये केचित्रसाः प्राणिनस्तिष्ठति अथवा स्थावराः तेषां स्वकर्मपरिणत्याऽयं पर्यायोस्ति । (अंजूति) प्रगुणोऽव्य निचारी तेन पर्या येण ते त्रसाः स्थावराः स्युः । त्रसत्वमनुनय कर्मपरिणत्या स्थावराः स्थावरत्वमनुन य त्रसाश्च नवंतीति । ततोयोयागिहनवे सपरनवेपि तादगिति नियमो न युक्तः॥॥ ॥ टीका-किंच । (अपरिमाणमित्यादि)। न विद्यते परिमाणमियत्ता त्रितः का लतोवा यस्य तदपरिमाणं । तदेवनूतं विजानाति कश्चित्तीथिकस्तीर्थरुत् । एतउक्तं नवति । अपरिमितज्ञोऽसावतीं श्यिश्ष्टा न पुनः सर्वज्ञ इति । यदि वाऽपरिमितज्ञश्त्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy