________________
द वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं. नुरोधेन सर्वविषयोपनोगादमुत्र मुक्त्यवाप्तेः । तदेवं मुग्धजनं प्रतारयंतोऽनादि संसारकांतारं चमिष्यंति पर्यटिष्यति । स्वश्चरितोपात्तकर्मपाशाः पाशावशापिताः पौनः पुन्येन नारकादियातनास्थानेषूत्पद्यते। तथाहि । नेडियर नियमितैरशेष प्रच्युतिल क्षणासिदिरवाप्यते । याप्यणिमाद्यष्टगुणलक्षणैहिकी सिदिनिधीयते सापि मुग्धजनप्र तारणाय दंनकल्पैवेति । यापि च तेषां बालतपोनुष्ठानादिना स्वर्गावाप्तिः साप्येवंप्राया नवतीति दर्शयति । कल्पकालं प्रनूतकालमुत्पद्यते संनवंति । असुरायसुरस्थानोत्प नानागकुमारादयस्तत्रापि न प्रधानाः किं तर्हि किल्बिषिकायधमाः प्रेष्यनूताथल्पर्ध योऽल्पनोगाः स्वल्पायुःसामर्थ्याद्युपेताश्च नवंतीति । इति नदेशकपरिसमात्यर्थे । ब्रवीमी ति पूर्ववत् ॥ १६ ॥ इति समयाख्याध्ययनस्य तृतीयोदेशकः समाप्तः ॥
अथ-प्रथमाध्ययने चतुर्थ उद्देशकः प्रारज्यते ॥ एते जिया नो न सरणं, बाला पंनियमाणिणो (पागंतरे॥यबबालेवसीय ति)॥दिवा णं पुत्व संजोगं, सिया किच्चोवएसगा॥॥तं च निस्कू परिन्ना य, वियं तेसंण मुबाए॥ अणुकस्से अप्पलीणे, मण मुणि जावए॥२॥
अर्थ-हवे चोथो उद्देशो प्रारनिय बैये. त्रीजे उद्देशे परतीर्थिनी वक्तव्यता कही हवे यहीं पण तेहिज कहे. एते के० ते दर्शनी जे पूर्वे कह्यां ते पंचनतिक तक्रीव तहरीरवादी तथा गोशालकमतानुसारी त्रैराशिक ए सर्वने कोणे जियाके जील्या? ते क हेजे-राग, द्वेष, परिग्रह, उपसर्ग तथा शब्दादिक विषय प्रबल मोहरूप वेरीए जीत्या. ते कारणे नो के० शिष्यने थामंत्रणे अहो शिष्य ए वचन तुं सही करीने सदहे. न सरणं के ए परतीर्थीक को जीवने शरण न थाय, एटले संसारमाहे पडतां प्राणीने न रीनशके. केमके जे कारणे ते बालाके बाल थशानी बता पंमिय माणिणोके था स्माने पंमित करी मानता अज्ञाने लागा सिदाय. पोते उन्मार्गे पडतां बीजाने उन्मार्गे पाडे, केमके तेनी थाचरणादिरूप विरु देखायचे ते गाथाना उतरार्धवडे देखाडेले. हिंवाणंपुत्वसंयोगं के पूर्व संयोगं एटले पूर्वे धनधान्य घने स्वजनादिक संयोग बगं मीने "श्रमे निःसंग प्रव्रजित बैये” एम कहे; परंतु ते वली सियाके० ते बंधाणा एटले परिग्रह पारंजने विष थासक्त एवा बता गृहस्थजले केमके ते किच्चोवएसगाके ते ग्र हस्थनां कृत्य जे पचन तथा पाचनादिक बक्काय हिंसानो व्यापार तेनो जे उपदेश तेने विषे प्रवतं. ते कारणे प्रवर्जित बतां गहस्थोनां करतव्य थकी वेगला नथी. अर्थात् "जेवा गृही तेवा दर्शनी" ए कारणे कोनो नकार न करी शके. ॥ १ ॥ एवा दर्श नी देखीने चारित्रियायें जे करवू ते देखाडेले. तंच निरकू के ते पाखंमी लोक वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org