________________
राय धनपतसिंघ बाहाउरका जैनागमसंग्रह नाग उसरा. ५ अनुष्ठान ते सर्व मुक्तिनुं कारण ने, एम कहे.॥ १५॥ हवे एवं कहेनारने फल देखाडेले. असंवुमा के० ते पाखंमि दर्शनी संवररहित,असंयमसहित, एवी रीते मुग्धलोकने विष तारणहार थणादीयं के अनादि संसारमांहे नमिहिंति के परिभ्रमण करतां पुणो पुणो के० वली वली नरकादिनी पीडा पामशे. कदाचित् ते बाल तपने प्रनावे स्वर्गादि क गति पामे : तोपण केवी पामे तो के, कप्पकाल के घणाकालसुधी ठाणा के स्थान क जे आसुर के असुर कुमारादिकनां स्थानक तेने विषे अथवा किब्बिसिया के कि बिषीयादिक अधर्म स्थानक त्यां नवऊंति के नत्पन्न थया बतां दुःखज पामे. तिबेमि के पूर्ववत्.॥ १६ ॥ इति प्रथमाध्ययनस्य तृतीयोदेशकः समाप्तः।
दीपिका-एतदेवाह । (सिति)। तेऽस्मन्मताश्रिताः सिक्षाश्च अरोगाः स्यः । अरोगग्र हणाबारीरमानसानेकःखरहिताश्चेति झेयं । इहास्मिन् लोके एकेषां शैवादीनामिदमा ख्यातं । ते हि सिदि मुक्तिमेव पुरस्कृत्यांऽगीकृत्य स्वाशये स्वमतानुरागे ग्रथिताः संबज्ञान राः प्रारूतपुरुषाः पंमिर्तमन्याश्वेत्यर्थः ॥ १५॥ एतदूषणायाह । (यसंवुडे ति) ते पा खंडिनस्तत्त्वतोऽसंवृताधनादिकं संसारं पुनःपुनमिष्यति । यदि कथंचित्तेषां स्वर्गावाप्ति स्तथापि कल्पकालं बहुकालमुत्पद्यते संनवंत्यसुराः । असुरस्थानोत्पन्नाथपि न प्रधा नाः किंतर्हि किल्बिषिकायधमाएवेति ॥ १६ ॥ ब्रवीमीति पूर्ववत् ॥ इति सूत्रकृतांग दीपिकायां प्रथमाध्ययने तृतीयोदेशकः ।
॥ टीका-तदेवमिदैवास्मक्तानुष्ठायिनोऽष्टगुणैश्वर्यलक्षणा सिदिर्नवत्यमुत्रचाऽशे षोपरमलहणा नवतीति दर्शयितुमाह । (सिदायतेइत्यादि) ये ह्यस्मउक्तम नुष्ठानं सम्यगनुतिष्ठति तेऽस्मिन् जन्मन्यष्टगुणैश्वर्यरूपां सिदिमासाद्य पुनर्विशिष्टसमाधि योगेन शरीरत्यागं कृत्वा सिक्षाश्चाशेष रहिताथरोगानवंति । अरोगग्रहणं चोपल
एं। अनेकशरीरमानसन स्टरांति शरीरमनसोरनावादित्यवमिहास्मिन्लोके सिदिवि चारे वा एकेषां शैवादीनामिदमाख्यातं नाषितं । तेच शैवादयः सिदिमेव पुरस्कृत्य मु क्तिमेवांगीकृत्य स्वकीये श्राशये स्वदर्शनान्युपगमे ग्रथिताः' संबदायध्युपपन्नास्तदनुकू लायुक्तीः प्रतिपादयंति । नराश्व नराः प्राकृतपुरुषाः शास्त्रावबोधविकलाः स्वानिप्रेता र्थसाधनाय युक्तीः प्रतिपादयंत्येवं तेपि पंडितंमन्याः परमार्थमजानानाः स्वाग्रहप्रसाधि कां युक्तिमुद्घोषयंतीति । तथाचोक्तं । आग्रही बत निनीपति युक्तिं, तत्र यत्र मतिरस्य निविष्टा ॥ पदपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशं ॥१॥ १५ ॥ सांप्रत मेतेषामनर्थप्रदर्शनपुरःसरं दूषणानिधित्सयाह (असंवुडाश्त्यादि) तेहि पाखंडिकामो दानिसंधिनः समुबिताअपिथसंवृताइंडियनोइंडियैरसंयताइहाप्यस्माकं लानइंडिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org