SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ G४ दितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं. कुतः पुनः कर्मबंधस्तस्माच्च संसारावतरणमित्यर्थः ॥ अतस्ते यद्यपि कथंचिद्व्यब्रह्म चर्ये व्यवस्थितास्तथापि सम्यक् ज्ञानानावान्न सम्यगनुष्ठाननाजति स्थितं । अपिच स प्येते प्रावाउकाः स्वकं स्वकमात्मीयं दर्शनं स्वदर्शनानुरागादाख्यातारः शोजनत्वेन प्र ख्यापयितारइति । नच तत्र विदितवेद्येनास्था विधेयेति ॥१३॥ पुनरन्यथाकतवादिमत मुपदर्शयितुमाह । (सएसएइत्यादि) ते कृतवादिनः शैवैकदंडिप्रनतयः स्वकीये स्वकीये उपतिष्ठत्यस्मिन्नित्युपस्थानं स्वीयमनुष्ठानं दीक्षा गुरुचरणशुश्रूषादिका तस्मिन्नेव सिदिमशेषसांसारिकप्रपंचर हितस्वनावमनिहितवंतोनान्यथा नान्येन प्रकारेण सिदि रवाप्यत इति । तथाहि शैवादीदातएव मोदइत्येवं व्यवस्थिताः। एकदंडिकाः पंच विंशतितत्त्वपरिझानान्मुक्तिरित्य निहितवंतस्तथान्येपि वैदांतिकाध्यानाध्ययनसमाधिमार्गा नुष्ठानासिदिमुक्तवंतश्त्येवमन्येपि यथास्वदर्शनान्मोक्षमार्ग प्रतिपादयंतीति । अशेष कोपरमलदाणायाः सिक्षिप्राप्तेरधस्तात्प्रागपि यावदद्यापि सिक्षिप्राप्तिन नवतीति ताव दिदै व जन्मन्यस्मदीयदशेनोक्तानुष्ठानानुनावादष्टगुणैश्वर्यसन्नावो नवतीति दर्शयति । यात्म वशं वर्तितुं शीलमस्येति वशवर्ती वशेश्यिश्त्यक्तं नवति त_सौ सांसारिकैः स्वनावरनिन यते । सर्वे कामानिलाषार्पिताः संपन्नायस्य ससर्वकामसमर्पितोयान्यान् कामान् कामयते ते तेऽस्य सर्वे सिध्यंतीति यावत् । तथाहि । सिबेरारादष्टगुणैश्वर्य सिधिनवति । तद्यथा । अणिमा लघिमा गरिमा प्राकाम्यमीशित्वं वशित्वं प्रतिघातित्वं यत्र कामा वसायित्वमिति ॥ १४ ॥ सिद्धाय ते अरोगा य, इदमेगेसिमादियं ॥ सिधिमेव पुरो का सासए गढि नरा ॥ १५॥असंवुमा अणादीयं, नमिहिंति पुणो पुणो ॥ कप्पकालमुवजति, गणा आसुरकिब्बिसियात्ति बेमि ॥१६॥ इति प्रथमाध्ययने तृतीयोदेशकः॥ अर्थ-हवे परनवे जे गति थाय ते कहेले. सिहायते के० ते जीव अमारा दर्शने प्र वर्तता शरीर त्याग करी, विशिष्ट समाधिने योगे सिम थाय. ते सिम केवा? तो के, अरोगाय के रोगरहित एटले शरीरनां दुःख थकी रहित ले. एरीते इह के एहि ज लोकने विषे मेगेसि के० एकेक को शिवने मतें एम बाहियं के नारव्युं एटले क झुं. ते दर्शनी पोतपोताने अनुष्ठाने सिधिमेवके० सिदिनेज, पुरोकाउंके पागल करी सासए के आपणा अनिप्रायने विषे गढिया के गृध बता अनेक हेतु यु क्ति कहे. ते कोनी परें ? तो के, नराके० पामर नरनी पेरे. जेम ते अजाण म नुष्य पोताना मतनु कदाग्रह न त्यागे, तेम तें दर्शनीपण जे कांइ पोताना मतनुं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy