SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ न हितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं. एणी तेहनीपरे जाणवू. जेम नीरयंके निर्मल पाणी दोयते रजादिकने संयोगे सरयंके रजसहित एटले मलिन थाय, फरी ते पाणी निर्मलपण थाय: तहाके तेम ए आत्मा पण जाणी लेवो. ॥१२॥ हवे ए मतने दूषवे. एतके ए पूर्वोक्त वादीनां वचन असमं जस अणुचिंतिके चिंतवी बालोचीने, मेधावी के पंमित जे होय ते मनमा एवी रीते अवधारे ते कहे. बंनचेरे णतेवसेके० ए त्रैराशिक तथा अनेरा दर्शनी ब्रह्मचारीनेविषे न वसे एटले सूधो संयम नपाले. जे कारण माटे ते सम्यक्झानरहित थका अकर्मक ने सकर्मक कहे ते माटे ते अज्ञानी . तथा पुढोपावान्यासवेके ० ए सर्व जुदाजुदा प्रा वाऊक एटले परदर्शनी अरकायारो सयंसयंके० पोतपोतानुं दर्शन रुडुं करी वखाणेले. ॥१३॥ वली तेहिज दर्शनीनुं मत कहे. सएसएनवहाणे के ते पोतपोतानां दर्शनने विषे प्रवर्त्तता पोतपोतानुं अनुष्ठान जे दीदा, गुरु चरण, शुश्रूषादिक तेहिज सिक्षिमेव के सिदिनुं कारण पण नअन्नहाके । अनेरा दर्शन थकी, अनेरा अनुष्ठान थकी मुक्ति न पामिये. अहोश्हेववसवत्ती के० ते एम कहेले के-अमारा दर्शन थकी एहिज जन्ममां यावत् अात्मवती थको एटले समस्त इंडीनो जीपनार एवो थको सबकामसमप्पिएके सर्वकामएटले जे जे काम जोगनी प्रार्थना तथा वांबनाकरे ते ते पामे. ॥ १४ ॥ ॥ ॥ दीपिका-कृतवादिमतमेवाह । ( सुक्षेति )। अयमात्मा शुशोमनुष्यनवएव शु दाचारोनूत्वा मोदे अपापकः स्यात् । इदमेकेषां गोशालमतानुसारिणामारख्यातं । पुनर यमात्मा अकर्मकोनूत्वा कीडया प्रदेषेण वा स तत्र मोक्षस्थएवाऽपराध्यति रजसा रिल ष्यते । तस्यहि स्वशासनपूजामन्यदर्शनपरानवमुपलन्य क्रीडाप्रमोदः स्यात् । स्वशासनपरा नवदर्शनाच देषस्ततोऽसौ क्रीडादेषान्यां कर्मणा बाध्यते ततोऽसौ नूयः संसारेऽवत रति ॥११॥ किंच । (इहेति) । इह संसारे प्राप्तः सन् प्रव्रज्यामंगीकृत्य संवृतात्मा जातः सन् पश्चादपापः स्यात् । यथाविकटांबु नामोदकं नीरजस्कं निर्मलं सत् वातोबूतरेणुयु क्तं सरजस्कं मलिनं नूयः स्यात् तथायमात्मा त्रैराशिकाणां मते राशित्रयावस्थः स्यात्। यथापूर्व संसारावस्थायां सकर्मकः ततो मोदे ऽकर्मकः पुनः शासनपरानवदर्शनात् के पोदयात् सकर्मा स्यादिति ॥१॥ एतन्मतं दूषयति । ( एयाणुत्ति )। एतान्पूर्वोक्तान् वा दिनोऽनुचिंत्य मेधावी प्रज्ञावान् एतदवधारयेत् यथा न ते वादिनो ब्रह्मचर्ये संयमानुष्ठा ने वसेयुः । यद्यपि ते संयमे स्थितास्तथापि न सम्यगनुष्ठातारइत्यवधारयेत् । पथक्टथक् सर्वेप्येते प्रावाऊकाः परमतिनः स्वकं स्वकमात्मीयं दर्शनमाख्यातारः शोजनत्वेन कथयिता रः स्वदर्शनं शुनं वदंति ते । नच तत्रास्था विधेयेति ॥१३॥ कृतवा दिमतमेव प्रकारांतरे गाह । (सएति ) । ते कृतवादिनः स्वके स्वके उपस्थाने संयमाद्यनुष्ठाने लिहिं मोद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy