SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानाउरका जैनागमसंग्रह नाग उसरा. १ मुःखस्य तदमनोज्ञसमुत्पादं । एवकारोऽवधारणे । सचैवं संबंधनीयः।अमनोज्ञसमुत्पा दमेव उःखमित्येवं विजानीयादवगत्प्राज्ञः। एतउक्तं नवति । स्वस्ताऽसदनुष्ठानादेव छः खस्योनवोनवति नान्यस्मादित्येवं व्यवस्थितेपि सत्यनंतरोक्तवादिनोऽसदनुष्ठानोनवस्य उखस्य समुत्पादमजानानाःसंतोऽन्यतईश्वरादेऊःखस्योत्पादमिछति । तेचैवमिहंतः कथं केन प्रकारेण खस्य संवरं उःखप्रतिघातहेतुं ज्ञास्यति । निदानोलेदेन हि निदानिनउ दोनवति । तेच निदानमेव न जानति तत्त्वाऽजानानाः कथं कुःखोबेदाय यतिष्यंते य नवंतोपि च नैव उःखोजेदनमवाप्स्यत्यपि तु संसारएव जन्मजरामरणेष्टवियोगाद्यनेक मुःखवाताघ्राताभूयोनूयोऽरहघट्टीन्यायेनानंतमपि कालं संस्थास्यति ॥ १०॥ ॥ सुद्धे अपावए आया, इहमेगेसिमादियं ॥ पुणो किड्डापदोसेणं, सो तब अवरसई ॥११॥ इद संवुझे मुणी जाए, पता हो अपावए॥विय डंबु जदा नुको, नीरयं सरयं तदा ॥२२॥ एताणुचीति मेधावी, बंनचे रेण ते वसे ॥ पढो पावानया सवे, अकायारो सयं सयं ॥१३॥ सए सए वहाणे, सिधिमेव न अन्नदा ॥ अहो इदेव वसवत्ती, सबकाम समप्पिए॥१४॥ अर्थ-हवे प्रकारांतरे दर्शनीनुं मत देखाडे. ए प्रस्तावे हमेगेसिमाहियंके एक वे ली कोइक, त्रैराशिक गोशालामतानुसारी ते एम कहेछेके, ए आयाके यात्माते मनुष्य ने नवेज सुधेके शुम थाय. अपावए के पापरहित थाय. एटले सर्व कर्म क्यक। मोके जाय. पुणोके । वली सोके तेहज यात्मा तबके त्यां मोक्ने विषे बतो किड्डाप दोसेणंके० क्रीडाप्रदोषे करी एटले रागदेषने वशे करी अवरसश्के अपराध करे एटले कर्म रजे करी अशुभ थाय. एटले गुं कह्यु? के ते मुक्ति बतां जीवने पोतानां सासननी पूजा जाणी, अने अन्य सासननो परानव जाणी, पोताने राग उपजावे. तथा पोताना सा सननो व्याघात देखी देष उपजे. ए कारण माटे आत्मा निर्मल बतो उज्वल वस्त्रनी परे शनैःशनैः मलीन थाय. ए प्रकारे ते आत्मा वली संसारमाहे अवतरे एवं जे त्रैरा शिक कहेले, ते जीवनी त्रणराशी स्थापेले. प्रथम आत्मा सकर्मक, पनी वली अकर्मक थईने मुक्तिमा जाय,एबीजी राशी.अने त्यां मुक्तिने विषे वलीकर्म उपार्जी संसारमांहेयावे एत्रीजी राशी. ॥११॥ इहसंवुमेमुणीजाएकेण्अहीं मुक्ति थकी यावी मनुष्यना नवमां न पजीने मुनि एटले यमनियम सादरी,संयुमे एटले संवर आदरी, पलाहोश्यपावएके पड़ी पापरहित निर्मल थाय.एना उपर दृष्टांत कहे,जहाकेण्जेम वियर्डबुके विकटांबु एटले पा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy