SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ G द्वितीये सूत्रकृतागे प्रथम श्रुतस्कंधे प्रथमाध्ययनं. खाडेले. ते दर्शनी मणुन्नके० विरु अनुष्ठान अनाचार ते थकी जेनी समुप्पार्थ के० उत्पत्ति, ते केवुं तोके, डुरकंके० हिंसादिक विरुवं अनुष्ठान तेमां जे प्रवर्त्तशे ते दुःखी यासे एवविजालियाके० एवं जाणवुं जोइये. समुप्पायमजाणंताके० ते एवा दुःखनी पत्नि कारणाने नजाणे परंतु ते अजाण बापडा कहनार्यतिसंवरं के० संवरपणुं जे दुःख निवारणं कारण बे, तेने केवी रीते जाणी शकशे ? एतावता यति यत्न करतां प ण दुःखनो उष्वेद न पामे, किंतु संसारमांहे अनंतो काल रहेगे. ॥ १० ॥ ॥ || दीपिका - श्रथ तेषामुत्तरमाह । (सएहि मिति ) । स्वकैर्निजैः पर्यायैरनिप्रायैर्लोकं कृतमब्रुवन् कथितवंतस्ते तत्त्वं परमार्थ नानिजानंति । नच विमाशी लोकः कदाचित् निर्मूलतः पर्यायरूपेण विनाश्यपि इव्यार्थतया नित्यत्वात् । लोकस्य ईश्वरादिरुतत्वं नि षेधयुक्तष्ट कातोज्ञेयं ॥ ए ॥ अथ तेषां मृषावादिनां फलमाह । श्रमन्नेति । थ मनोइं प्रसदनुष्ठानं तस्मात्पाद: प्राडुर्भावोयस्य तदमनोज्ञसमुत्पादं दुःखं विजा नीयात् प्राज्ञः । प्रयमर्थः स्वकृतादसदनुष्ठानादेव दुःखमुत्पद्यते नेश्वरादेरिति । ते चैवं दुःखस्य संवरं प्रतिघात हेतुं ज्ञास्यति । कारणोवेदादेव कार्योछेदः स्यात् । कारणं वाऽजा नंतः कथं खोदाय यतिष्यते यत्नवंतोपि दुःखोवेदं नानुवंतीति ॥ १० ॥ 11 11 ॥ टीका - धुनैषां देवोप्ता दिजग वादिनामुत्तरदानायाह । (सएहिमित्यादि) । स्वकीयैः स्वकीयैः पर्यायैरनिप्रायैर्युक्ति विशेषैश्यं लोकः कृत इत्येवमब्रुवन्ननिहितवंतः । देवोसोब्रह्मो ईश्वरकृतः प्रधानादिनिष्पादितः स्वयंभुवा व्यधायि तन्निष्पादितमायया वियते तथांड जश्चार्य लोकइत्यादिस्वकीया निरुपपत्तिनिः प्रतिपादर्यति । यथाऽस्मक्तमेव सत्यं ना यदिति ते चैवंवादिनो वादिनः सर्वेपि तत्त्वं परमार्थ यथावस्थितलोकस्वनावं नानिजानं ति न सम्यक् विवेचयति । यथाऽयं लोकोऽव्यार्थतया न विनाशीति निर्मूलतः कदाचन । नचायमादितयारज्य केनचित् क्रियते पित्वयं लोकोऽनूभवति नविष्यति च । तथाहि । य सावकं यथा देवोसोऽयं लोकइति तदसंगतम् । यतोदेवोप्तत्वे लोकस्य न किंचित्तथावि धं प्रमाणमस्ति । नचाप्रमाणकमुच्यमानं वि६जनमनांसि प्रीणयति । श्रपिच किमसौ देव पन्नोऽनुत्पन्नोवा लोकं सृजेन्न तावदनुत्पन्नस्तस्य खरविषाणस्ये वासश्वात्करणानावः । योत्पन्नः सृजेत्तत्किं स्वतोऽन्यतो वा । यदि स्वतएवोत्पन्नस्तथा सति तल्लोकस्यापि स्वतए वोत्पत्तिः किं नेष्यते । अथान्यतउत्पन्नः सन् लोककरणाय सोप्यन्योन्यतः सोप्यन्योन्यतइ त्येवमनास्थालतामनोमंडल व्यापिन्यनिवारितप्रसरा प्रसर्पतीति । श्रथासौ देवोऽनादित्वा न्नोत्पन्नइत्युच्यते इत्येवंसति लोकोप्यनादिरेवास्तु को दोषः । किंचासावनादिः सनित्योऽनि त्योवा स्यात्तद्यदि नित्यस्तवा तस्य क्रमयौगपद्याच्यामर्थक्रिया विरोधान्न कर्तृत्वं । थथाऽनि Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy