SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. ७७ ते । ततश्चायमर्थः । स्वनावेन कृतोलोकः कंटकादितैहण्यवत् । तथान्ये नियतिकतोलोको मयूरांगरुहवदित्यादिनिः कारणैः कृतोयं लोकोजीवाजीवसमायुक्तो जीवैरुपयोगलक्षणे स्तथा जीवर्धमाधर्माकाशपुजलादिकैः समन्वितः समुधराधरादिकइति । पुनरपि लोकं विशेषयितुमाह । सुरखमानंदरूपं दुःखमसातोदयरूपमिति तान्यां समन्वितोयुक्तइति ॥ ॥ ६ ॥ किंच । ( सयंनुणाइत्यादि) । स्वयं नवतीति स्वयंनूर्विमुरन्यो वा सचैकएवादाव जूत्तत्रैकाकी रमते वितीय मिष्टवांस्तचिंतानंतरमेव वितीया शक्तिः समुत्पन्ना तदनंतरमेव जगत्सष्टिरनूदित्येवं महर्षिणोक्तमनिहितं । एवं वादिनोलोकस्य कर्तारमन्युपगतवंतोपि च । तेन स्वयंचुवा लोकं संपाद्यातिनार नयाद्यमाख्योमारयतीति मारोऽन्यधायि । तेन मा रेण संस्तुता कता प्रसाधिता माया तया च मायया लोकाघ्रियते । नच परमार्थतोजी वस्योपयोगलदणस्य व्यापत्तिरस्त्यतोमायैषा । यथायं मृतस्तथा चायं लोकोऽशाश्व तोऽनित्योऽविनाशीति गम्यते ॥ ७ ॥ अपिच । ( माहणाश्त्यादि ) । ब्राह्मणाविजात यः श्रमणास्त्रिदंडिप्रनृतयः । एके केचन पौराणिकान सर्वे एवमादुरुक्तवंतोवदंति च । यथा जगदेतच्चराचरमंडेन कृतमंडकत । अंडाकातमित्यर्थः। तथाहि । ते वदंति यदा न किंचिदपि वस्त्वासीत् पदार्थशून्योयं संसारस्तदा ब्रह्माऽप्स्वंडमसृजत्तस्माच क्रमें ए वृक्षात्पश्चाविधानावमुपगतादूर्वाधोविनागोऽनूत् तन्मध्ये च सर्वाः प्रस्तयोऽनूव न् । एवंष्टथिव्यप्तेजोवाय्वाकाशसमुइसरित्पर्वतमकराकर निवेशादिसंस्थितिरनूदिति । तथाचोक्तं । बासी दिदं तमोनूतमप्रझातमलदणं ॥ अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्व तः ॥१॥ एवंनते चास्मिन जगत्यसौ ब्रह्मा तस्य नावस्तत्त्वं पदार्थजातं तदमादिप्रक्रमे णाकार्षीत् कृतवानिति। तेच ब्राह्मणादयः परमार्थमजानानाः संतोमषावदंति अन्यथा च स्थितं तत्त्वमन्यथाप्रतिपादयंतीत्यर्थः ॥ ७॥ ॥ ॥ ॥ ॥ सएहिं परियाएदि, लोयं बूया कडेतिय॥तत्तं ते ण विजाणंति, ण विणा सी कयाइवि ॥ ए ॥ अमणुन्नसमुप्पायं, उरकमेव विजाणिया ॥ समुप्पायमजाणंता, कदं नायंति संवरं ॥ १० ॥ थर्थ ॥ हवे ग्रंथकार एनो उत्तर कहेजे. एरीते पूर्व जे दर्शनी का ते, सएहिं परियाए हिंके० पोतपोताना पर्यायें करी एटले पोतपोतानी कल्पनाये लोयंबूयाकडेतियके० एम कहे जे ए लोक अमुक अमुक प्रकारे कीघोडे. परंतु तत्तंते णविजाणंतिके ते तत्व कांच जाणता नथी. गविणासीकयाइविके० ए लोकतो कदापि काले विनाश पामे नहीं, एनीथादि पणनथीयने अंत पण नथी, तेथी एनो कर्सा कोइ नथी. एवो परमार्थ ते जाण ता नथी; पण थजाणथका नावे तेम बोले.॥ए॥ हवे एवां वचनना बोलनारने फल दे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy