SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ 100 दितीये सूत्रकृतांगे वितीय श्रुतस्कंधे सप्तमाध्ययनं. न्यांशपरित्यागेन विशेषांशस्यैव समाश्रयणाबौछोदनिवन्न सम्यग्दृष्टिः कारणनूतव्या नन्युपगमेन तदाश्रितविशेषस्यैव नावादिति / शब्दनयस्वरूपंविदं तद्यथा शब्दारेणैवा स्यार्थप्रतीत्यान्युपगमानिंगवचनसाधनोपग्रहकालजेदानिहितं वस्तु निन्नमेवेति तत्रालि गनेदानिहितं वस्त्वन्यदेव नवति तद्यथा पुष्यस्तारकानक्षत्रमेवं संख्या निन्नं जलमयोवर्षा तुः साधननेदस्त्वयं एहिमन्ये रथेन यास्यसि यातस्ते पिता यस्यायमर्थः / एवं त्वं म न्यसे यथाहं रथेन यास्यामीत्यत्र मध्यमपुरुषयोर्व्यत्ययः उपग्रहस्तु परस्मैपदात्मनेपद योर्व्यत्ययस्तद्यथा तिष्ठति प्रतिष्ठते रमते नपरमतीत्यादि कालनेदस्त्वग्निष्टोमयाजी पुत्रो स्य नविता यस्यायमर्थोग्निष्टोमयाजी थनिष्टोमेनेष्टवान् नूते णिनिर्नवितेति नविष्यद नद्यतने लुट् तत्रायमर्थः णिनिप्रत्ययोनवितेत्यस्य संबधातकालतां परित्यज्य नविष्य कालतां प्रतिपद्यते तेनेदमुक्तं नवत्येवंनूतोऽस्य पुत्रोनविष्यति योऽग्निष्टोमेन यदयति तदे वंनत व्यवहारनयशब्दनयोनेजति लिंगायनिन्नास्तु पर्यायाः अनेक विषयत्वेनेजति तद्यथा घटः कुंनः इंः शक्रः पुरंदरइत्यादि / श्रयमर्थव्यंजनपर्यायोनयरूपस्य वस्तुनोव्यंजनपर्या यस्यैव समाश्रयणान्मिथ्यादृष्टिरिति / तथा पर्यायाणां नानार्थतया समनिरोहणात्सम निरूढोन ह्ययं घटादिपर्यायाणामेकार्थतामिति तथाहि घटनाद्घटः कुट्टनात्कुट्टः को ना तीति कुंनोनहि घटनं कुट्टनं नवति तथदनादिः पुर्दारणात्पुरंदरइत्यादेरपि शब्दप्रवृत्ति निमित्तस्य न परस्परानुगतिरिति तदयमपि मिथ्यादृष्टिः पर्यायानिहितधर्मवस्तुनोना यणाग्रहीतप्रत्येकावयवांधहस्तिज्ञानवदिति / एवंनतानिप्रायस्त्वयं यदेव शब्दप्रवृत्तिनि मित्तं चेष्टादिकं तस्मिन्घटादिके वस्तुनि तदेवासौ युवतिमस्तकारूढनदकाद्याहरण क्रियाप्र वृत्तोघटोनवति न निर्व्यापारएव एवंनूतः तस्यार्थस्य समाश्रयणादेवंनूतोनिधानोनयोनव ति / तदयमप्यनंतधर्माध्यासितस्य वस्तुनोनाश्रयणान्मिय्यादृष्टिः / रत्नावल्यवयवे प मरागादौ कतरत्नावलीव्यपदेशपुरुषवदिति / तदेवं सर्वे नयाः प्रत्येकं मिथ्यादृष्टयोऽन्यो न्यसव्यपेदास्तु सम्यत्त्वं नजति पत्र च ज्ञानक्रियान्यां मोदतिकवा ज्ञान क्रियानययोः सर्वेप्येते स्वधिया समवतारणीयाः तत्रापि ज्ञाननयऐहिकामुष्मिकयोहानमेव फलसा धकत्वेनेजति न क्रियां / क्रियानयस्तु क्रियामेव न ज्ञानं परमार्थस्तूनयमपि समुदितमन्यो न्यसव्यपेदं पंग्वंधवदनिप्रेतफलसियेऽलमिति एतज्नययुक्तएव साधुरनिप्रेतमर्थ साधय त्युक्तं च / सवेसि पिणयाणं, बदुविहवत्तवयं णिसामेत्ता // तं सवणय विसुर, जं चरण गुणनि साहू // 1 // 40 // समाप्तमिदं नालंदाख्यं सप्तममध्ययनम् / / इति समाप्तेयं सूत्रकतक्षितीयांगस्य टीका / कता चेयं शीलाचार्येण वाहरिगणिसहायेन // श्लोकः॥ यदवाप्त मत्र पुण्यं, टीकाकरणे मया समाधिनता // तेनापेततमस्को,नव्यः कल्याण नाग् नवतात् // 1 // ग्रंथायं ( 11750) / Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy