SearchBrowseAboutContactDonate
Page Preview
Page 1049
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाडुरका जैनागम संग्रह नाग सरा. १०१० मक शिष्यः स्वस्य स्मृतये, परोपकृतये च ॥ सूत्रकृतांगस्यैतां हर्ष कुलोदी पिकामलिखत् ॥१०॥ काश्चित्प्रमाणयुक्ती, रप्रथयन्नात्र सुगमनाहेतोः ॥ ततएव नैव विहितो, जक्षण संधिस्तथा का पि ॥ ११ ॥ सूत्रासंगतमत्रा, वादि कथं चिन्मया यदज्ञतया ॥त बोधयंतु सुधियः, कृपया मात्सर्य मुसार्य ॥ १ ॥ ग्रंथ मितिरनुमिताऽत्र च, सप्तसहस्राणि किंचिदूनानि ॥ विबुधजनवाच्यमानो, ग्रंथोयं जगति जयतु चिरम् ॥ १३ ॥ ॥ इति श्रीसूत्रकृतांगदी पिकायाः प्रशस्तिः संपूर्णा ॥ 1 ॥ टीका - ततोसी गौतमस्वामी तं गृहीत्वा तीर्थकरांतिकं जगाम । नदकश्व जगवंतं वं दित्वा पंचयामिकधर्मग्रहणायोजितोनगवतापि तस्य सप्रतिक्रमणः पंचयामोधर्मोनुज्ञातः सच तं तथानूर्त धर्ममुपसंपद्य विहरतीति । इति परिसमात्यर्थे ब्रवीमीति सुधर्मस्वामी स्वशिष्यमिदमाह । तद्यथा सोहं ब्रवीमि येन मया जगवदंतिके श्रुतमिति गतोनुगमः । सांप्रतं नयास्ते चामी | नैगम, २संग्रह, ३ व्यवहार, ४ जुसूत्र, ५ शब्द, समनिरूढै, ६ वंनू ता, प्रख्याः सप्तैव । तेषां च मध्ये नैगमाद्याश्चत्वारोप्यर्थनयाः । यर्थमेव प्राधान्येन श दोपसर्जन मिति शब्दाद्यास्तु त्रयः शब्दनयाः शब्दप्राधान्येनार्थ मिष्ठंति । तत्र नैगमस्येदं स्वरूपं तद्यथा सामान्यविशेषात्मकस्य वस्तुनोनैकेन प्रकारेणावगमः परिछेदोनिगमस्तत्र नवोनैगमो महासामान्यायांतरालसामान्यविशेषाणां परिछेदकस्तत्र महासामान्यं सर्वप दार्थानुयायिनी सत्तायांतराजसामान्यं इव्यत्वजीवत्वाजीवत्वादिकं विशेषाः परमाण्वाद यस्त्वजतावा शुक्लादयोगुणास्तदेवं तत्रितयमप्यसाविवतीति निलयनप्रस्थकादिदृष्टांतैरनुयो गद्वारप्रसिद्वैस्तत्स्वरूपमवसेयमयं च नैगमः सामान्य विशेषात्मवस्तुसमाश्रयणेपि न सम्य दृष्टिदेनैव सामान्य विशेषयोराश्रयणात्तन्मताश्रितनैयायिकवैशेषिकवत् । तथा संग्र होप्येवं स्वरूपस्तद्यथा सम्यक् पदार्थानां सामान्याकारतया ग्रहणं सद्ग्रहस्तथा प्रच्यु तानुत्पन्न स्थिरैकस्वनावमेव सत्तारूपं वस्त्वसावन्युपगच्छति सत्तातोव्यतिरिक्तस्यावस्तुत्वं खरविषाणस्येव सच संग्रहः सामान्यविशेषात्मकस्य वस्तुनः सामान्यांशस्यैवाश्रयणा न्मिय्यादृष्टिस्तन्मताश्रित सांख्यवत् । व्यवहारनयस्य तु स्वरूपमिदं तद्यथा यथा लोकग्रा ह्यमेव वस्तु यथा च शुष्कतार्किकैः स्वानिप्रायकृतलक्षणानुगतं तथाभूतं वस्तु न भवत्येव नहि प्रतिलक्षणमर्थानामात्मनेोजवति किं तर्हि यथा यथा लोके न विशिष्टनूयिष्ठतया क्रियाकारि वस्तु व्यवहियते तथैव त ६ स्त्वित्याबालगोपालांगना दिप्रसि- इत्वा स्तुस्वरूप स्येत्ययमप्युत्पादव्ययधौव्ययुक्तस्य वस्तुनोनान्युपगमात् मिय्यादृष्टिस्तथा विधरच्या पुरुषव दिति । जुसूत्रमतं त्विदं जुप्रगुणं तत्वविनष्टानुत्पन्नतयातीतानागतचक्रपरित्यागेन व र्त्तमानकाल लक्षणनावि य इस्तु तत्सूत्रयति प्रतिपादयत्याश्रयतीति जुसूत्रस्तस्यैवार्थ कि याकारितया वस्तुत्वलक्षणयोगादित्ययमपि सामान्य विशेषोभयात्मकस्य वस्तुनः सामा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy