________________
राय धनपतसिंघ बादाडुरका जैनागमसंग्रह नाग दुसरा.
७३
तरितमपि यो जुंजीत स द्विपकं गृहस्थपकं प्रव्रजितपहुंच सेवते । श्रयमर्थः । याधाक
दिलवेनापि संसृष्टं परकृतमप्याहारं योजयेत् सोपि द्विपदसेवी स्यात् किं पुनः स्वयमाहारं निष्पाद्य ये शाक्यादयोखुंजते ते सुतरां द्विपसेविनः स्युरित्यर्थः । अथवा द्विपक्षीयपथं सपरायिकं वा बधनिका चितनेदं वा कर्म तत्सेविनः परतीर्थिकाः स्व यूय्यावा स्युरिति ॥ १ ॥ यथ तनोजिनां विपाकं दृष्टांतेनाह । ( तमेवेति ) । तमा धाकर्माद्युपनोगदोषमविजानतो विषमे कर्मबंधे संसारे वा प्रकोविदाः कथं कर्मबंधः स्यात्कथं च न स्यात् कथं संसारार्णवस्तीर्यतइत्यत्राऽनिपुणाः खिनः स्युः । दृष्टांतमाह । मत्स्या यथा ( वेसा जियत्ति ) विशालः समुस्तत्र नवाविशालाख्यजा तिनवावा विशा लाएव वा वैज्ञानिकाबृहवरीराचदकस्य जजस्याच्यागमे समुड्वेलायां सत्यामुदकस्य प्रजावेन नदीमुखमागताः पुनर्वेलापगमे जले शुष्के वेगे व्यपगते सति ढंकैः ककैश्व प दिविशेवैरन्यैश्वामिषार्थि निर्विलुप्यमानास्ते दुःखिनोमत्स्यघातं विनाशं यांति प्राप्नुवंती ति श्लोक ६यार्थः ॥ ३ ॥ दाष्टतिक योजनामाह । ( एवमिति ) । एवमेके श्रमणाः शाक्यादयः स्वयूथ्यावा वर्तमानमेव सुखमिहलोकसुखमाधाकर्माद्युपभोगजमेषितुं शीलं येषां ते वर्तमान सुखैषिणोवैशालिका मत्स्याश्व घातं विनाशमेष्यत्यनंतशोयास्यति बहुवारं संसारे नमिष्यंति दुःखमनुनवंतः ॥ ४ ॥
॥ टीका - द्वितीयोदेशकानंतरं तृतीयः समारज्यते ॥ यस्य चायमनिसंबंधः । यध्यय नार्थाधिकारः स्वसमयपरसमय प्ररूपणेति । तत्रोद्देशक ६ येन स्वपरसमयप्ररूपणा कृता । यत्रापि सैव क्रियते । अथ चाऽद्ययोरुदेशकयोः कुदृष्टयः प्रतिपादितास्तदोषाश्च तदिहा पि तेषामाचारदोषः प्रदृश्यतइत्यनेन संबंधेनायातस्यास्योदेशकस्य चत्वार्यनुयोग द्वाराणि व्यावएर्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं । तच्चेदं । ( जंकिं चिनपूइकड मित्यादि ) । यस्य चानंतरसूत्रेण सहायं संबंधइहानंतरोदेशकपर्यंतसूत्रे निहितः । ( एवंतुश्रमणा
इत्यादि) । तदिहापि संबध्यते । एके श्रमणायत्किंचित्पूतिकर्त नुंजानाः संसारं पर्यट तीति । परंपरसूत्रेत्व निहितं ( बुझितइत्यादि ) यत्किंचित्पूतिकृतं तद्बुध्येतेत्येवमन्यैरपि सूरुत्प्रेक्ष्यः संबंधोयोज्यः । अधुना सूत्रार्थः प्रतीयते । ( यत्किंचिदिति ) । खाहारजात स्तोकमप्यास्तां तावत्प्रभूतं । तदपि प्रतिकृतमाधाकर्मादि सिक्थेनाप्युपसृष्टमास्तांताव दाधाकर्म | तदपि न स्वयंकृतमपि तु श्रद्धावतान्येन चक्तिमताऽपरानागंतुकानुद्दिश्ये हि तं चेष्टितं निष्पादितं तच्च सहस्रांतरितमपि योनुंजीतान्यवहरेदसौ द्विपकं गृहस्थपक्षं प्र जितपक्षं वा सेवते । एतडुक्कं नवति । एवंभूतमपि परकृतमपरागंतुकयत्यर्थे निष्पादि तं यदाधाकर्मादि तस्य सहस्रांतरितस्यापि योवयवस्तेनाप्युपसृष्टमाहारजातं गुंजानस्य द्विपदसेवनमापद्यते । किं पुनः यएते शाक्यादयः स्वयमेव सकलमाहारजातं निष्पाद्य स्वय
Jain Education International
१०
For Private Personal Use Only
www.jainelibrary.org