SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ७४ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं. मेव चोपनुंजते तेच सुतरां विपक्से विनोनवंतीत्यर्थः । यदि वा विपदमिति र्यापथः सांपरायिकं वा । अथवा पूर्वबहानिकाचिताद्यवस्थाः कर्मप्रकृतीनंयत्यपूर्वश्चादत्ते । तथाचागमः । याहाकम्मं चुंजमाणे समणे कश् कम्मपयडी बंध गोयमा अकम्म पयडी बंधा सिढिलबंधणबहा थणियबंधणबझा करे चिया करे। ग्वचियाक रे हस्तहिश्या दीहहिश्या करे इत्यादि । ततश्चैवं शाक्यादयः परतीर्थिकाः स्वयू थ्यावा अाधाकर्मनुंजानादिपक्मेवाऽसेवंतइति सूत्रार्थः ॥ १ ॥ इदानीमेतेषां सुवै षिणामाधाकर्मनोजिनां कटुक विपाकाविर्भावनाय श्लोक येन दृष्टांतमाह । (तमेव अवियाएंता इत्यादि ) तमेव बाधाकर्मोपनोगदोषमजानानाविषमोऽष्टप्रकारकर्म बंधोनवकोटिनिरपि उर्मोश्चतुर्गतिसंसारोवा तस्मिन्नकोविदाः कथमेषकर्मबंधोन वति कथं वा न नवति केन चोपायेनार्य संसारार्णवस्तीर्यतइत्यत्राऽकुशलास्तस्मिन्नेव संसारोदरे कर्मपाशावपाशिताःखिनोनवंतीति । अत्र दृष्टांतमाह । यथा मत्स्याः प्रधुरो माणोविशालः समुस्तत्र नवावैशालिकाः विशालारख्यविशिष्टजात्युभवावा वैशालिकाः विशालाएव वैशालिकाबृहहरीरास्ते एवंनूतामहामत्स्याउदकस्याच्यागमे समुश्वेलायां सत्यां प्रबलमरु गोभूतोत्तुंगकन्नोलमालाऽपनुन्नाः संतनदकस्य प्रनावेन नदीमुख मागतापुनर्वेलापगमे तस्मिन्नुदके शुष्के वेगेनैवापगते बृहत्वालरीरस्य तस्मिन्नेव धुनीमुखे विलग्नाथवसीदतथामिषगभुनिकैः कंकैश्च पक्षिविशेषैरन्यैश्च मांसवसाथिनिमत्स्य बंधादिनिर्जीवंतएव विलुप्यमानामहांतं कुःखसमुद्घातमनुनवंतोऽशरणाघात विनाशं यांति प्राप्नुवंति । तुरवधारणे । त्राणानावादिनाशमेव यांतीति श्लोक क्ष्यार्थः ॥ ३ ॥ एवं दृष्टांतमुपदर्य दार्टीतिके योजयितुमाह । (एवंतुसमणा इत्यादि) यथैतेऽनंतरोक्त मत्स्यास्तथा श्रमणाः श्राम्यंतीति श्रमणाएके शाक्यपाशुपतादयः स्वयूथ्यावा । किंनूतास्ते इति दर्शयति । वर्तमानसुखैषिणः समुड्वायसवत् तत्कालावाप्तसुखलवासक्तचेतसोना लोचिताधाकर्मोपनोगजनिताऽतिकटुकःखौघानुनवनावैशालिकमत्स्याश्व घातं विशाल मेष्यंत्यनंतशोऽरघट्टीन्यायेन नूयोनयः संसारोदन्वति निमजनोन्मङनं कुर्वाणान ते संसारांनोधेः पारगामिनोनविष्यतीत्यर्थः॥ ४ ॥ इणमन्नं तु अन्नाणं, हमेगेसि आहियो।देवनत्ते अयं लोए, बनउत्तेति आवरे॥५॥ईसरण कडे लोए, पहाणा तदावरे॥ जीवाजीवसमान ते, सहकसमन्निए॥६॥ सयंजुणा कडे लोए, इति वृत्तं मदेसिया मारेण संथुया माया, तेण लोए असासए ॥ मादणा समणा एगे आद अंमकडे जगे॥ असो तत्तमकासीय, अयाणंता मुसं वदे॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy