SearchBrowseAboutContactDonate
Page Preview
Page 1032
Loading...
Download File
Download File
Page Text
________________ २०७३ तिीये सूत्रकृतांगे दितीय श्रुतस्कंधे सप्तमाध्ययनं. तेच नो बहुसंयताः क्रियासु नो बहुप्रतिविरताः सर्वजंतुवधान निवृत्ताः सत्यामृषाणि वा क्यानि परेषु एवं वक्ष्यमाणप्रकारेण प्रयुंजंति ( एवं विप्प डिवेदेति ) क्वचित्पातः एवं विवि धप्रकारेण प्रतिवेदयंति झापयंति । यथा । अहं न हंतव्योऽन्ये हंतव्याः।अहं नाझापयि तव्योन्येऽझापयितव्याइत्यादीन्युपदेशवाक्यानि ददति ।एवंनूतास्ते कामासक्ताः किंचिदज्ञा नतपःपराः कालं कृत्वाऽन्यतरेष्वासुरीयेषु स्थानेषु किल्बिषिकेषु असुरदेवाधमेषूत्पद्यते अ थवा प्राण्युपघातकोपदेशदातारोनोगमूर्जिताअसूर्येषु नित्यांधकारेषु किल्बिषप्रधानेषु नरक स्थानेषु समुत्पद्यते ते च देवानारकास्त्रसत्वं न व्यनिचरंति तेषुच यद्यपि त्र्यप्राणातिपातो न संनवति तथापि नावप्राणातिपातस्य विरतेविषयतां प्रतिपद्यते ततोदेवलोकाच्युतान रकाउतावा क्लिष्टपंचेंशियतिर्यकु हीनमनुष्येषुवा एडमूकतया तमोरूपतया अंधबधिर तया प्रत्यायांति ते चावस्था येपि त्रसत्वं न व्यनिचरंति ततोन निर्विषयं प्रत्याख्यानं एषु च इव्यप्राणातिपातोपि संनवति ॥ २२ ॥ ॥ टीका-किंचान्यत् । (जगवंचणंउदादुरित्यादि ) गौतमस्वाम्येव प्रत्याख्यानस्य वि षयं दर्शयितुमाह । एके केचन मनुष्याएवंनूतानवंति तद्यथा अरण्ये नवायारण्यका स्तीर्थिकविशेषास्तथा आवसथिकास्तीर्थिक विशेषाएव तथा ग्रामनिमंत्रिकास्तथा (कएह ईरहस्सियात्ति ) क्वचित्कार्य रहस्यकाः क्वचिडहस्यकाएते सर्वेपि तीर्थिक विशेषास्तेच नो बहुसंयताहस्तपादादि क्रियासु तथा ज्ञानावरणीयावृतत्वान्न बदुविरताः सर्वप्राणनूतजी वसत्वेन्यस्तत्स्वरूपापरिझानात्तधादविरताइत्यर्थः। ते तीर्थिक विशेषाबव्हसंयताः स्वतो विरतासात्मना सत्यामृषाणि वाक्यान्येवमिति वक्ष्यमाणरीत्या वियुंजंति । (एवं विप्प डिवेदेति ) क्वचित्पागेस्यायमर्थः। एवं विविधप्रकारेण परेषां प्रतिवेदयति तानि पुनरेवंनू तानि वाक्यानि दर्शयति । तद्यथा । अहं न हंतव्योऽन्ये पुनईतव्याः तथाहं नाझापयि तव्योऽन्ये पुनराझापयितव्या इत्युदीरितान्युपदेशवाक्यानि ददति । ते चैवमेवोपदेशदायि नः स्त्रीकामेषु मूर्जितागृक्षाअध्युपपन्नायावर्षाणि चतुःपंचानिवा षड्दशमानि वा ते ऽप्यल्पतरं वा प्रनूततरंवा कालं जुत्कोत्कटानोगनोगास्तांस्ते तथाजूताः किंचिदज्ञानतपः कारिणः कालमासे कालं कृत्वाऽन्यतरेष्वासुरीयेषु स्थानेषु किल्बिषिष्वसुरदेवाधमेषु स्था नेषूपपत्तारोनवंति यदि प्राण्यूपमर्दोपदेशदायिनोनोगानिलाषुकाअसूर्येषु नित्यांधकारे पु किल्बिषप्रधानेषु नरकस्थानेषु ते समुत्पद्यते तेच देवानारकावा त्रसत्वं न व्यनिचरं ति तेषु च यद्यपि इव्यप्राणातिपातोन संनवति तथापि ते नावतोयः प्राणातिपातस्त रितेर्विषयतां प्रतिपद्यते ततोपि देवलोकाच्युतानरको वृताः क्लिष्टपंचेंख्यितिर्यकु त थाविधमनुष्येषु चैडमूकतया समुत्पद्यते तथा तमोरूपत्वापत्तिमंधबधिरतया प्रत्यायांति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy