________________
राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा.
१००३ ते चोनयोरप्यवस्थायास्त्रसत्वं न व्यनिचरंति । इत्यतो न निर्विषयं प्रत्याख्यानमेतेषु च इव्यतोपि प्राणातिपातः संनवतीति ॥ २२ ॥
भगवंचणं नदादु संतेगश्या पाणा दीहानया जेहिं समणोवा सगस्स प्रयासो मरणंताए जाव दंगे लिरिकत्ते नवइ ते पुवामेव कालं करेंति करेंतित्ता पारलोइयत्ताए पच्चायंति ते पाणावि वच्चति ते तसावि वच्चति ते महाकाया ते चिरि या ते दीहानया ते बहुयरगा जेहिं समणोवासगस्स सुपच्चका यं नवइ जाव णो णेयानए नवइ ॥ २३ ॥
अर्थ- वली जगवंत श्री गौतम स्वामी बोल्या के, या जगत्मांहे एकेक प्राणी एवाबेके, जे श्रावक पञ्चखाए करेले, ते थकी ते प्राणी दीर्घायुवालावे, ते देवता, नारकी, तिर्थच, घने मनुष्यपणे परलोकमांहे उपजे, तेने प्राण पण कहियें, तेने त्रस पण कहिये, तेने मोहोटी काया ना धणी पण कहिये, तेने घणी स्थिति कहिये. तेने घणा प्रकारना जीव कहियें, जेने विषे श्रमणोपासकने व्रतग्रहण प्रारंनीने मरणांतसुधि विनाशवानो निषेधबे,
ने ते श्रावक तो तेनी पूर्वेज काल करे. ते कारण माटें ते श्रमणोपासकने, तेने वि नाशवानो निषेधबे, परंतु ते दीर्घायुत्रसने विषे प्राणातिपात विरमणव्रत शामाटें पले नही ? तमे जे कहोने के, एवो पर्याय कोइ नथी के, जेणे करी श्रावक पञ्चखाए करे. ते तमारुं वचन न्यायमार्गनुं नथी. ॥ २३ ॥
|| दीपिका-अथ प्रकटमेव विरतिविषयमाह । भगवानाह । योहि प्रत्याख्यानं गृ हाति तस्माद्दीर्घायुष्काः प्राणिनस्ते च नारकमनुष्यदेवा द्वित्रिचतुःपंचेंप्रिय तिर्यचश्च सं जवंति ततः कथं निर्विषयं प्रत्याख्यानमिति ? शेषं सुगमम् ॥ २३
॥ टीका- सांप्रतं प्रत्यक्ष सिद्धएव विरतेर्निविषयं दर्शयितुमाह । ( जगवंच पंचदाहुरि त्यादि ) नगवानाह योहि प्रत्याख्यानं गृप्तहाति तस्माद्दीर्घायुष्काः प्राणाः प्राणिनस्ते च नारकमनुष्यदेवाद्वित्रिचतुः पंचेंड्यितिर्यचश्च संभवंति ततः कथं निर्विषयं प्रत्याख्यान मिति ? शेषं सुगमं यावसो ऐयाउए नवइ ॥ २३ ॥
भगवं दादु संतेगझ्या पापा. समानया जेहिं समणोवास गस्स च्यायाणसो मरणंताए 'जाव दंगे णिकित्ते नवइ ते सममेव कालं करेंति करेंतित्ता पारलोइयत्ताए पञ्चायंति ते पाणा
Jain Education International
For Private Personal Use Only
www.jainelibrary.org