SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागमसंग्रह नाग उसरा. १ इति सुप्रतिष्ठमिदमिति ॥ ॥ अधुनैतेषां क्रियावादिनामनर्थपरंपरां दर्शयितुमाद । (श्चेयाहिं इत्यादि ) इत्येतानिः पूर्वोक्तानिश्चतुर्विधं कर्म नोपचयं यातीति दृष्टिनिरन्यु पगमैस्ते वादिनः सातागौरवनिश्रिताः सुखशीलतायामासक्तायत्किंचनकारिणोयथाल ब्धनोजिनश्च संसारोघरणसमर्थ शरणमिदमस्मदीयं दर्शनमित्येवं मन्यमानाविपरीता नुष्ठानतया सेवंते कुर्वति पापमवद्यमेवं व्रतिनोपि संतोजनाश्व जनाः प्राकृतपुरुषसहशा इत्यर्थः ॥ ३० ॥ अस्यैवार्थस्योपदर्शकं दृष्टांतमाह । (जहाअस्साविणिमित्यादि) पास मंतात्रवति तन्हीला बास्राविणी समित्यर्थः । तां तथाभूतां नावं यथा जात्यंधः समारुह्य पारं तटमागंतुं प्राप्तुमिनत्यसो तस्याश्च स्राविणीत्वेनोदकप्लुतत्वादंतराले जलम ध्यएव विषीदति वारिणि निमति तत्रैव च पंचत्वमुपयातीति ॥३१॥ सांप्रतं तं दाट तिकयोजनार्थमाह । ( एवमित्यादि ) यथाऽधः सविड़ नावं समारूढः पारगमनाय नालं तथा श्रमणाएके शाक्यादयोमिथ्या विपरीता दृष्टिर्येषां मिथ्यादृष्टयः । तथापि शिताशनानुमतेरनार्याः स्वदर्शनानुरागेण संसारपारकांक्षिपोमोदानिलाषुकाअपि सं तस्ते चतुर्विधकर्मचयानन्युपगमेनानिपुणत्वाबासनस्य संसारमेव चतुर्गतिसंसरणरूपम नुपर्यटंति । नूयोनूयस्तत्रैव जन्मजरामरणादौ गत्यादिक्लेशमनुनवंतोऽनंतमपि काल मासते न विवक्षितमोक्षसुखमाप्नुवंतीति । ब्रवीमीति पूर्ववदिति ॥३२॥ इति सूत्रकतांगे समयारख्याध्ययनस्य वितीयोदेशकः समाप्तः ॥ ॥ अथ प्रथमाध्ययने तृतीयोदेशकः प्रारन्यते. ॥ जं किंचित पूश्कडं सड्ढीमागंतुमीहियं ॥ सदस्संतरियं जंजे, उपरकं चेव सेव॥१॥ तमेव अवियाणंता, विसमंसि अकोविया ॥ मना वेसा लिया चेव, नदगस्स नियागमे ॥२॥न्दगस्स पनावेणं, सुकं सिग्धं तमि ति॥ ढंकेहिय कंकेहिय, आमिसबेहिं ते ही॥३॥ एवं तु सम णा एगे, वट्टमाणसुदेसिणो॥मबा वेसालिया चेव, घातमेस्संति पंतसोध अर्थ-पाउलना उद्देशे स्वसमय परसमय प्ररूपणा करी, अने अहीपण तेहिज कहेले. किंचिके जे कांअल्प अथवा घणो थाहार पाणी पूश्कडं के पूतीकर्म एटले आधाक मिना एक कणे सहित एवो आहार पाणी सडिके श्रद्धावंत गृहस्थे नक्तियें करीबागं तुमीहियं के अनेरा आवनारना उद्देशे करी नीपजाव्यो. तेज आहार कदाचित् सह स्संतरियं के सहस्रांतरित एटले एके बीजाने दीधो, बीजे त्रीजाने दीधो, त्रीजे चो थाने दीधो एवी रीते सहस्रांतरित पणे ते सदोष थाहार जे मुंजे के नकण करे ते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy