________________
७० तिीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं. के श्रमणाः शाक्यादयोमिथ्यादृष्टयोऽनार्याः स्वमतानुसारेण संसारपारकांक्षिणोपि संसा रमेवानुपर्यटति संसारएवानंतकालं चमंति इति ब्रवीमीति पूर्ववत् ॥ ३२ ॥ इति श्रीसू त्ररुतांगे प्रथमाध्ययने दितीयोदेशकः समाप्तः ॥ ॥ ॥ ॥ ॥
॥ टीका-सांप्रतमेतद्दूषणायाह । (मणसाजेइत्यादि)। येहि कुतश्चिन्निमित्तान्मन सोऽतःकरणेन प्रष्यंति प्रषमुपयांति तेषां वधपरिणतानां शुई चित्तं न विद्यते । तदे वं यत्रनिहितं । यथा केवलमनःप्रषेप्यनवद्यं कर्मोपचयानावति । ततस्ते षामतथ्यमसदानिधायित्वं । यतो न ते संतृतचारिणोमनसोऽशुरूत्वात् । तथाहि । क मोपचये कर्तव्ये मनएव प्रधानं कारणं । यतस्तैरपि मनोरहितकेवलकायव्यापारे कर्मोप चयानावोनिहितः । ततश्च यद्यस्मिन् सति नवत्यसति तु न नवति तत्तस्य प्रधानं कारणमिति । ननु तस्यापि कायचेष्टारहितस्याऽकारणत्वमुक्तं सत्यमुक्तं । अयुक्तं तूक्तं । यतोनवतैवैवं नावशुध्यानिर्वाणमनिगडतीति नाता मनसएवैकस्य प्राधान्यमन्यधा यि । तथाऽन्यदप्यनिहितं । चित्तमेव हि संसारे रागादिक्लेशवासितं ॥ तदेव तैर्विनिर्मुक्तं नवांततिकथ्यते । तथान्यैरप्यनिहितं । मतिविनवमनस्त्वे यत्समत्वेपि पुंसां, परिणम सि गुनांशैः कल्मषांशस्त्वमेव ॥ निरयनगरवर्मप्रस्थिताः कष्टमेके उपचितगुनशक्त्या सूर्यसंने दिनोन्ये ॥ १ ॥ तदेवं नवदन्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबंधायेत्युक्तं नव ति । तथैर्यापथेपि यद्यनुपयुक्तोघातितवान् ततोनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबंधो नवत्येवायोपयुक्तोयाति ततो ऽप्रमत्तत्वादबंधकएव । तथाचोक्तं । उच्चालियंमि पाए, इरि यासमियस्स संकमहाए । वावळेकाकुलिंगी, मरेज तं जोगमासज ॥१॥ य तस्स तन्नि मित्तो बंधो सुगुमो विदेसि समये । अणवजो उपयोगे, ण सबनावे सो जम्हा ॥ ५ ॥ स्वप्नांतिकेप्यशुद्धचित्तसनावादीषदधोनवत्येव सच नवतोप्यन्युपगतएवाव्यक्तं तत्सावद्य मित्यनेनेति। तदेवं मनसोपि क्लिष्टस्यैकस्यैव व्यापारबंधसनावात् । यउक्तं नवता प्राणीप्रा विज्ञानमित्यादि तत्सर्व प्लवतइति । यदप्युक्तं । पुत्रं पिता समारज्येत्यादि तदप्यनालोचि तानिधानं । यतोमारयामीत्येवं यावन चित्तपरिणामोनूत्तावन्न कश्चि झ्यापादयति । एवं नूतचित्तपरिणतेश्च कथमसंक्लिष्टता चित्तसंक्लेशे चावश्यंनावी कर्मबंधश्त्युनयोरपि संवा दोत्रेति । यदपि च तैः क्वचिकुच्यते यथापरव्यापादितपिशितनदणे परहस्ताऽकृष्टांगारदा हानाववन्न दोषति । पिशितनक्षणेऽनुमतिरप्रतिहताऽस्याच कर्मबंधइति। तथा चान्यैरप्य निहितं । अनुमंता, विशसिता, संहर्ता, क्रय विक्रयी, ॥ संस्कर्ता, चोपनोक्ता च, घातकश्चा ष्ट घातकाः । यच्च कतकारितानुमतिरूपमादानत्रयं तैरनिहितं तनेंमतलवास्वादनमेव तैरकारीति । तदेवं कर्मचतुष्टयं नोपचयं यातोत्येवं तदनिदधानाः कर्मचिंतातोनष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org