________________
अज्ञानतिमिरनास्कर, न करनी ? अवश्यमेव करना इस वास्ते श्रुतिमें तीनवार उच्चारण करा है इस वेदके शेष वचन नीचे लिखते है
४. द्यावाप्याथ्विव्यां धेनुमालभन्ते वायव्यं वत्समाल भन्तो कां १ अध्याय ३ अनु ५
५. एष गोसवः कांड २ अध्याय ७ अनुवाक ५
६ प्रजापति पशूनसृजत एतेन वै देवाजत्वानिजित्वा यं काममकामयन्तमाप्नुवन् कां. २ अध्याय ७ अन १४
७प्राजापत्योवाअश्वः ॥ यस्या एव देवतागाः आलभ्यते॥तयैवेन १ समर्धयति कांड ३ अध्याय ८ अनुवाक३
८ यदेत एकादशिनाः पशवा आलभ्यते ३-९-२ ९ नानादेवत्याः पशवो भवंति आरण्यान् लोकादशीन आलभ्यते अस्मैवै लोकाय ग्राम्यपशव आलभ्यते ३-९-३
१० ग्राम्या १ श्चारण्या १ श्च उभयान्पशनालभते ३९-३
११ तेजसा वा एव ब्रह्मवर्चसे व्युध्यते॥ यो अश्वमेधेन न यजते.
१२ यदजावयश्चारण्याश्च ते वै सर्व पशवः यद्रव्याइति गव्यान्पशूनुत्तमेहन्नाभते ॥ कांड ३ अध्याय ९ अनुवाक ९
१३ शुनःश्चतुरक्षस्यप्रहीन्त सध्रक मुसलभवति३-८-४
१४ पशुभिर्वाएष व्युध्यते । यो अश्वमेधेन यजते ॥ छगलंकल्मापंकिकिदिवविदिगयामिति । त्वाप्द्रान्पशूनालभ ते ३-९-९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org