________________
60
अज्ञानतिमिरनास्कर. वषट्कार, यश, इत्यादिकोंकों कदापि देवता न मानेगें, यह जी वेदके सूत्रका कथन है. __ तथा प्रार्थना करने में शतरुदीय कि जिसको रुसी कहते है यह महामंल गिना जाता है. तिसमें शिवका वर्णन है. तिसके थोमेसें वचन आगे लिखते है.
नमोस्तु नीलग्रीवाय, सहस्राक्षाय मीढुषे, विज्यन्धनुकपर्दिनो नमो हिरण्यबाहवे, वनानां पतये निषंगीणस्तेनानां पतये, वंचते परिवंचते तस्कराणां पतये, नक्तंचर
द्भ्यः, गिरिचरायतक्षेभ्यः ॥ असौयः ताम्रो अरुणः॥ अहींश्च सर्वां जंभयं ॥ रथकारेभ्यः कुलालेभ्यः कारभ्यः श्वपतिभ्यः शितिकंठः कवचिने, आरात्तेगोध्नउतपूरुषघ्ने, अग्रेवधाय दूरे वधाय, कुल्याय शष्पाय च पर्णाय, सिकताय, बजाय, इषुकत्यः धन्वद्भ्यः गव्हरेष्टाय धन्व कृद्भ्यः पशूनां मार्मा मारीरीषा मानस्तोकेमनाधि भेषधि विशिखासः असंख्यातानि सहस्राणि ये रुद्राः ये पंथा पथि रक्षये ये तीर्थानि प्रचरंति ये अन्नेषु विविध्यं ति, दश प्राचीर्दश दक्षिणा दश प्रतीचीदशोदीची दशो
; यश्च नो वेष्ठित मेषां जंभे दधामि वाजश्च मे क्रतुश्च मे यज्ञेन कल्पताम्,ओजश्च मे शं च मे, रयिश्च मे, ब्रिहयश्च मे अश्मा च मे, अग्निश्च मे आग्रयणश्चमे स्त्रयश्च मे आयुर्यज्ञेन कल्पतां ॥ देवा यद्यज्ञं तन्वाना अबध्नं पुरुषं पशुं॥ रुद्री नारायणसूक्त ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org