________________
दूसरा प्रकरण : सूत्र ६२-७३
-
६८. से कि तं अरुणिबंध ? अकसिणबंधे से चैव दुपएसिए बंधे तिपएसिए खंधे जाव बसपएसिए खंधे संखेज्जपए सिए खंधे असंखेज्जएसिए बंधे अनंतपए सिए बंधे। से तं अकणिबंधे ॥
६९. से कि तं अगदविखंधे ? अनंगदवियखंधे - तस्सेव देसे अवचिए तस्सेव देसे उवचिए । से तं अणेगविखंधे । से तं जाणगसरीर भवियसरोर वतिरिते दन्यसंधे। से तं दव्वखंधे ||
७०. से कि तं भावखंधे ? भावखंधे दुविहे पण तं जहा- आगमओ य नोआगमओ य ॥
७१. से कि तं आगमओ भावबंधे ?
आगमओ भावखंधे जाणए उबउत्से से तं आगमओ भावखंधे ||
1
७२. से किं तं नोआगमओ भावखंधे ? नोआगमओ भावखंधे - एएसि चेव सामाइयमाइयाणं छण्हं अभयणाणं समुदय समिति-समागमेणं निष्कणे आवसवसुधे भावखंधे ति लम्भ से तं नोआगमओ भावखंधे । से तं भावखंधे ॥
७३. तस्स णं इमे एगट्टिया नाणाघोसा नाणावंजणा नामधेज्जा भवंति, तं
जहागाहा
-
गण काए य निकाए,
खंधे वग्गे तहेव रासी य । पंजे पिंडे निग़रे,
संघाए आउल समूहे ॥
सेतं खंधे ॥
Jain Education International
अथ कि स अकृत्स्नस्कन्धः ? अकृत्स्नस्कन्धः स चैव द्विप्रदेशिक: स्कन्धः त्रिप्रदेशिकः स्कन्धः यावद् दशप्रदेशिकः स्कन्धः संख्येयप्रदेशिकः स्कन्धः असंख्येयप्रदेशिकः स्कन्धः अनन्तप्रदेशिकः स्कन्ध: । स एष अकृत्स्नस्कन्धः ।
अथ किं स अनेकद्रव्यस्कन्धः ? अनेकद्रव्यस्कन्धः -- तस्यैव देश: अपचितः तस्यैव देशः उपचितः । स एष अनेकद्रव्यस्कन्धः । स एष ज्ञशरीरभव्यशरीरव्यतिरिक्तः द्रव्यस्कन्धः । स एष द्रव्यस्कन्धः ।
अथ किस भावस्कन्ध: ? भावस्कन्धः द्विविधः प्रज्ञप्तः, तद्यथाआगमतश्च नोआगमतश्च ।
अथ कि स आगमतो भावस्कन्धः ? आगमतो भावस्कन्धः -ज्ञः उपयुक्तः । स एव आगमतो भावस्कन्धः ।
अथ कि स नोआगमतो भावस्कन्ध: ? नोआगमतो भावस्कन्धःएतेषां चैव सामायिकादिकानां षण्णाम् अध्ययनानां समुदय समितिसमागमेन froपन्नः आवश्यकश्रुतस्कन्ध भावस्कन्धः इति लभ्यते । स एष नोआगमतो भावस्कन्धः । स एष भावस्कन्धः ।
तस्य इमानि एकायिकानि नानाघोषाणि नानाव्यञ्जनानि नामधेयानि भवन्ति, तद्यथागाथा
गण: कायश्च निकाय:,
स्कन्धः वर्गः तथैव राशिश्च । पुञ्जः पिण्ड: निकरः,
――
संघातः आकुलः समूहः ॥
स एष स्कन्धः ।
For Private & Personal Use Only
६८. वह अपूर्णस्कन्ध क्या है ?
अपूर्ण स्कन्ध-वही द्विप्रदेशिक स्कन्ध, त्रिप्रदेशिक स्कन्ध, यावत् दसप्रदेशिक स्कन्ध, संख्येयप्रदेशिक स्कन्ध, असंख्येयप्रदेशिक स्कन्ध, अनन्तप्रदेशिक स्कन्ध । वह अपूर्ण स्कन्ध है ।
६९. वह अनेक द्रव्यस्कन्ध क्या है ?
अनेकद्रव्यस्कन्ध - उसी स्कन्ध का कोई एक देश अपचित (जीव प्रदेशविरहित) है और उसी स्कन्ध का कोई एक देश उपचित (जीव प्रदेश परिव्याप्त ) है । वह अनेकद्रव्यस्कन्ध है" वह ज्ञशरीर भव्यशरीर व्यतिरिक्त द्रव्यस्कन्ध है । वह नोआगमतः द्रव्यस्कन्ध है । वह द्रव्यस्कन्ध है ।
७०. वह भावस्कन्ध क्या है ?
५.३
भाव स्कन्ध के दो प्रकार प्रज्ञप्त हैं, आगमतः और नोआगमतः ।
७१. वह आगमतः भावस्कन्ध क्या है ?
जैसे
आगमतः भावस्कन्ध- जो जानता है और उसमें उपयुक्त [ दत्तचित्त ] है । वह आगमतः भावस्कन्ध है ।
७२. वह नोआगमतः भावस्कन्ध क्या है ?
नोआगमतः भावस्कन्ध-सामायिक आदि इन्हीं छह अध्ययनों के समुदय, समिति और समागम से निष्पन्न आवश्यक श्रुतस्कन्ध भावस्कन्ध है । वह नोआगमतः भावस्कन्ध है । " वह भावस्कन्ध है ।
७३. उस स्कन्ध के ये नाना घोष और नानाव्यञ्जन वाले एकार्थिक नाम होते हैं, जैसेगण, काय, निकाय, स्कन्ध, वर्ग, राशि, पुञ्ज, पिण्ड, निकर, संघात, आकुल और समूह । वह स्कन्ध है ।"
www.jainelibrary.org