________________
अणुओगदाराई थणियकुमारा, असंखेज्जा पुढवि- स्तनितकुमारा:, असंख्येयाः पृथिवी- हैं, पृथ्वीकायिक, अप्कायिक, तेजस्कायिक काइया, असंखेज्जा आउकाइया, कायिकाः, असंख्येया अप्कायिकाः, और वायुकायिक जीव असंख्येय हैं, वनस्पतिअसंखज्जा तेउकाइया, असंखेज्जा असंख्येया: तेजस्कायिकाः, असंख्येयाः कायिक जीव अनन्त हैं, द्वीन्द्रिय, त्रीन्द्रिय, वाउकाइया, अगंता वणस्सइ- वायुकायिकाः, अनन्ताः वनस्पति- चतुरिन्द्रिय, पञ्चेन्द्रियतियंग्योनिक, मनुष्य, काइया, असंखज्जा बेइंदिया, असं- कायिकाः, असंख्येया: द्वीन्द्रिया:, वानमंतर, ज्योतिष्क और वैमानिक जीव खेज्जा तेइंदिया, असंखेज्जा चउ- असंख्येया: त्रीन्द्रिया:, असंख्येयाः असंख्येय हैं, सिद्ध अनन्त हैं । गौतम ! इस हेतु रिदिया, असंखेज्जा पंचिदिय- चतुरिंद्रिया, असंख्येयाः पञ्चेन्द्रिय
से ऐसा कहा जाता है कि जीव द्रव्य संख्येय तिरिक्खजोगिया, असंखेज्जा तिर्यग्योनिकाः, असंख्येया: मनुष्याः, नहीं हैं, असंख्येय नहीं हैं, अनन्त हैं। मणुस्सा, असंखेज्जा वाणमंतरा, असंख्येयाः वानमन्तराः, असंख्येयाः असंखेज्जा जोइसिया, असंखेज्जा
ज्योतिषिका:, असंख्येयाः वैमानिका:, वेमाणिया, अणंता सिद्धा, से तेण- अनन्ताः सिद्धाः, तत् तेनार्थेन
ठेणं गोयमा! एवं वच्चइ- गौतम! एवम् उच्यते--जीवद्रव्याणि जीवदव्वा णं नो संखेज्जा, नो
नो संख्येयानि, नो असंख्येयानि, असंखज्जा, अणंता॥
अनन्तानि। ४४६. कइ णं भंते ! सरोरा पण्णत्ता ? कति भदन्त ! शरीराणि ४४६. भन्ते ! शरीर के कितने प्रकार प्रज्ञप्त हैं ? गोयमा! पंच सरोरा पण्णत्ता, तं प्रज्ञप्तानि ? गौतम! पंच शरीराणि
गौतम ! शरीर के पांच प्रकार प्रज्ञप्त हैं, जहा-ओरालिए वेउव्विए आहा- प्रज्ञप्तानि, तद्यथा-औदारिक जैसे-औदारिक, वैक्रिय, आहारक, तेजस रए तेयए कम्मए॥
वैक्रियम् आहारकं तेजसं कर्मकम् । और कार्मण। ४४७. नेरइयाणं भंते ! कइ सरीरा नरयिकाणां भदन्त ! कति ४४७. भन्ते ! नैरयिक जीवों के कितने शरीर
पण्णता ? गोयमा ! तओ सरीरा शरीराणि प्रज्ञप्तानि ? गौतम ! प्रज्ञप्त हैं। पण्णता, तं जहा -वेउविए तेयए त्रीणि शरीराणि प्रज्ञप्तानि, तद्यथा
गौतम ! उनके तीन शरीर प्रज्ञप्त हैं, जैसे कम्मए॥ वैक्रियं तेजसं कर्मकम् ।
वैक्रिय, तैजस और कार्मण । ४४८. असुरकुमाराण भंते ! कई असुरकमाराणां भवन्त ! कति ४४८. भन्ते ! असुरकूमार देवों के कितने शरीर सरीरा पण्णत्ता? गोयमा ! तओ शरीराणि प्रज्ञप्तानि ? गौतम ! त्रीणि
प्रज्ञप्त हैं ? सरीरा पण्णता, तं जहा-वेउ- शरीराणि प्रज्ञप्तानि, तद्यथा-वक्रियं गौतम ! उनके तीन शरीर प्रज्ञप्त हैं, जैसे विए तेयए कम्मए । तंजसं कर्मकम् ।
-वैक्रिय, तेजस और कार्मण । ४४६. एवं तिण्णि-तिण्णि एए चेव एवं त्रीणि-त्रीणि एतानि चैव ४४९. इसी प्रकार स्तनितकुमार पर्यन्त देवों के
सरीरा जाव थणियकुमाराण शरीराणि यावत् स्तनितकुमाराणां तीन-तीन शरीर प्रतिपादनीय हैं। [देखें सू. भाणियव्वा ॥ भणितव्यानि।
२५४] ४५०. पुढविकाइयाणं भंते ! कइ पृथिवीकायिकानां भवन्त ! कति ४५०. भन्ते ! पृथ्वीकायिक जीवों के कितने शरीर
सरीरा पण्णत्ता ? गोयमा ! तओ शरीराणि प्रज्ञप्तानि ? गौतम! प्रज्ञप्त हैं ? सरीरा पण्णत्ता, तं जहा-ओरा- त्रीणि शरीराणि प्रज्ञप्तानि तद्यथा
गौतम ! उनके तीन शरीर प्रज्ञप्त हैं, जैसे लिए तेयए कम्मए॥ – औदारिकं तैजसं कर्मकम् ।
-औदारिक, तेजस और कार्मण । ४५१. एवं आउ-तेउ-वणस्स इकाइयाण एवम् अप-तेजस्-वनस्पतिकायि- ४५१. इसी प्रकार अप्कायिक, तेजस्कायिक और
वि एए चेव तिणि सरीरा भाणि- कानाम् अपि एतानि चैव त्रीणि शरी- बनस्पतिकायिक जीवों के भी ये ही तीन-तीन यव्वा ॥ राणि भणितव्यानि।
शरीर प्रतिपादनीय हैं। ४५२. वाउकाइयाणं भंते ! कइ वायुकायिकानां भवन्त ! कति ४५२. भन्ते ! वायुकायिक जीवों के कितने शरीर
सरीरा पण्णत्ता? गोयमा ! शरीराणि प्रज्ञप्तानि ? गौतम ! प्रज्ञप्त हैं ?
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org