________________
दसवां प्रकरण : सूत्र ४३६-४४५
२६५
पण्णत्ता, तं जहा-अरूविअजीव- प्रज्ञप्तानि, तद्यथा --अरूपिअजीवदव्वा य रूविअजीवदव्वा य॥ द्रव्याणि च रूपिअजीवद्रव्याणि च ।
गौतम ! अजीव द्रव्य के दो प्रकार प्रज्ञप्त हैं, जैसे--अरूपी अजीव द्रव्य और रूपी अजीव द्रव्य ।
४४३. अरूविअजीवदव्वा णं भंते ! अरूपिअजीवद्रव्याणि भदन्त !
कइविहा पण्णत्ता? गोयमा! कतिविधानि प्रज्ञप्तानि ? गौतम ! दसविहा पण्णत्ता, तं जहा- दविधानि प्रज्ञप्तानि, तद्यथाधम्मत्थिकाए धम्मस्थिकायस्स देसा धर्मास्तिकायः, धर्मास्तिकायस्य देशा: धम्मस्थिकायस्स पएसा, अधम्म- धर्मास्तिकायस्य प्रदेशाः, अधर्मास्तिस्थिकाए अधम्मत्थिकायस्स देसा कायः अधर्मास्तिकायस्य देशाः अधर्माअधम्मस्थिकायस्स पएसा, आगास- स्तिकायस्य प्रदेशाः, आकाशास्तिकाय: त्थिकाए आगासस्थिकायस्स देसा आकाशास्तिकायस्य देशाः आकाशाआगासस्थिकायस्स पएसा, अद्धा- स्तिकायस्य प्रदेशाः, अध्वासमयः । समए॥
४४३. भन्ते ! अरूपी अजीव द्रव्य के कितने प्रकार प्रज्ञप्त हैं ?
गौतम ! अरूपी अजीव द्रव्य के दस प्रकार प्रज्ञप्त हैं, जैसे-धर्मास्तिकाय, धर्मास्तिकाय के देश, धर्मास्तिकाय के प्रदेश, अधर्मास्तिकाय, अधर्मास्तिकाय के देश, अधर्मास्तिकाय के प्रदेश, आकाशास्तिकाय, आकाशास्तिकाय के देश, आकाशास्तिकाय के प्रदेश और अध्वासमय।
४४४. रूविअजीवदव्वा णं भंते ! कइ- रूपिअजीवद्रव्याणि- भदन्त !
विहा पण्णता ? गोयमा! चउ- कतिविधानि प्रज्ञप्तानि ? गौतम ! विहा पण्णता, तं जहा-खंधा चतुविधानि प्रज्ञप्तानि, तद्यथा - खंधदेसा खंधप्पएसा परमाणु- स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः पोग्गला। ते णं भंते ! कि परमाणुपुद्गलाः । तानि भदन्त ! कि संखेज्जा असंखेज्जा अणंता? संख्येयानि असंख्येयानि अनन्तानि ? गोयमा! नो संखेज्जा, नो असं- गौतम ! नो संख्येयानि, नो असंख्येखज्जा, अणंता।
यानि, अनन्तानि ।
४४४. भन्ते ! रूपी अजीव द्रव्य के कितने प्रकार प्रज्ञप्त हैं ?
गौतम ! रूपी अजीव द्रव्य के चार प्रकार प्रज्ञप्त हैं, जैसे-स्कन्ध, स्कन्ध देश, स्कन्ध प्रदेश और परमाणु पुद्गल ।
भन्ते ! वे द्रव्य संख्येय हैं ? असंख्येय हैं ? अथवा अनन्त हैं ?
गौतम ! वे न संख्येय हैं, न असंख्येय हैं, अनन्त हैं।
भन्ते ! किस हेतु से ऐसा कहा जाता है कि रूपी अजीव द्रव्य न संख्येय हैं, न असंख्येय हैं, अनन्त हैं ? ___ गौतम ! अनन्त परमाणु पुद्गल हैं, अनन्त द्विप्रदेशिक स्कन्ध हैं यावत् अनन्त अनन्तप्रदेशिक स्कन्ध हैं, गौतम ! इस हेतु से ऐसा कहा जाता है वे द्रव्य न संख्येय हैं, न असंख्येय हैं, अनन्त हैं।
से केणठेणं भंते ! एवं वच्चइ... तत् केनार्थेन भदन्त ! एवम् ते शं नो संखेज्जा, नो असंखेज्जा, उच्यते तानि नो संख्येयानि, नो अणंता? गोयमा! अणंता असंख्येयानि, अनन्तानि ? गौतम ! परमाणपोग्गला अणंता दुपएसिया अनन्ता: परमाणुपुद्गलाः अनन्ताः खंधा जाब अणंता अणंतपएसिया द्विप्रदेशिकाः स्कन्धाः यावद् अनन्ताः खंधा, से तेणठेणं गोयमा! एवं अनन्तप्रदेशिकाः स्कन्धाः, तत् तेनार्थेन वुच्चइ-ते णं नो संखेज्जा, नो गौतम ! एवम् ! उच्यते तानि नो असंखेज्जा, अणंता ॥
संख्येयानि, नो असंख्येयानि, अनन्तानि।
४४५. जीवदव्वा णं भंते ! कि जीवद्रव्याणि भदन्त ! कि संख्ये- ४४५ भन्ते ! जीव द्रव्य संख्येय हैं ? असंख्येय
संखज्जा असंखेज्जा अणंता? यानि असंख्येयानि अनन्तानि ? हैं ? अथवा अनन्त हैं ? गोयमा! नो संखेज्जा, नो असं- गौतम ! नो संख्येयानि, नो असंख्ये- गौतम ! वे न संख्येय हैं, न असंख्येय हैं, खज्जा, अणंता। यानि, अनन्तानि ।
अनन्त हैं। से केणटठणं भंते ! एवं वच्चइ- तत् केनार्थेन भदन्त ! एवम् भन्ते ! किस हेतु से ऐसा कहा जाता है जीवदव्वा गं नो संखेज्जा, नो उच्यते जीवद्रव्याणि नो संख्येयानि, कि जीव द्रव्य न संख्येय हैं ? न असंख्येय असंखज्जा, अणता? गोयमा! नो असंख्येयानि, अनन्तानि ? गौतम! हैं ? अनन्त हैं ? असंखेज्जा नेरइया, असंखेज्जा असंख्येया: नैरयिकाः, असंख्येयाः ___ गौतम ! नैरयिक जीव असंख्येय हैं, असुरअसुरकुमारा जाव असंखज्जा असुरकुमारा: यावद् असंख्येयाः कुमार से स्तनितकुमार तक के जीव असंख्येय
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org