________________
१७०
अणुओगदाराई
समिय-ख इय-खओवसमिय- पारि- औपशमिक - क्षायिक- क्षायोपशमिकणामियाणं भावाणं दुगसंजोएणं पारिणामिकानां भावानां द्विकसंयोगेन तिगसंजोएणं चउक्कसंजोएणं त्रिकसंयोगेन चतुष्कसंयोगेन पञ्चकपंचगसंजोएणं जे निप्पज्जइ सव्वे संयोगेन यत् निष्पद्यते सर्व तत् सान्निसे सन्निवाइए नामे । तत्थ णं दस पातिकं नाम । तत्र दश द्विकसंयोगाः, दुगसंजोगा, दस तिगसंजोगा, पंच दश त्रिकसंयोगाः, पञ्च चतुष्कसंयोगाः, चउक्कसंजोगा, एगे पंचकसंजोगे। एकः पञ्चकसंयोगः।
मिक, क्षायिक, क्षायोपशमिक और पारिणामिक भावों में दो के संयोग से, तीन के संयोग से, चार के संयोग से और पांच के संयोग से जो भाव निष्पन्न होते हैं वे सब सान्निपातिक भाव हैं। ___ इन औदयिक आदि भावों में द्विकसंयोगी दस, त्रिकसंयोगी दस, चतुष्कसंयोगी पांच और पञ्चकसंयोगी एक है।
तत्र ये एते दश द्विकसंयोगाः ते इमे णं इमे-१. अस्थि नामे उदइए -१. अस्ति नाम औदयिकः उपउवसमनिष्फण्णे २. अत्थि नामे शमनिष्पन्नः २. अस्ति नाम औदयिकः उदइए खयनिप्फण्णे ३. अत्थि नामे क्षयनिष्पन्नः ३. अस्ति नाम औदउदइए खओवसमनिप्फण्णे ४. यिकः क्षयोपशमनिष्पन्नः ४. अस्ति अस्थि नामे उदइए पारिणामिय- नाम औदयिकः पारिणामिकनिष्पन्न: निप्फण्णे ५. अत्थि नामे उवसमिए ५. अस्ति नाम औपशमिकः क्षयखयनिप्फण्णे ६. अत्थि नामे उव- निष्पन्नः ६. अस्ति नाम औपशमिक: समिए खओवसमनिष्फण्णे ७. क्षयोपशमनिष्पन्नः ७. अस्ति नाम अस्थि नामे उवसमिए पारिणा
औपशमिक: पारिणामिकनिष्पन्नः मियनिष्फण्णे ८. अस्थि नामे खडए ८. अस्ति नाम क्षायिकः क्षयोपशमखओवसमनिप्फणे ६. अत्थि नामे निष्पन्नः ९. अस्ति नाम क्षायिक: खइए पारिणामियनिष्फण्णे १०. पारिणामिकनिष्पन्नः १०. अस्ति अस्थि नामे खओवसमिए पारि- नाम क्षायोपशमिकः पारिणामिकणामियनिष्फण्णे ॥
निष्पन्नः।
२९०. जो दस द्विकसंयोगी नाम हैं वे ये हैं
१. औदयिक उपशमनिष्पन्न नाम । २. औदयिक क्षयनिष्पन्न नाम । ३. औदयिक क्षयोपशमनिष्पन्न नाम । ४. औदयिक पारिणामिकनिष्पन्न नाम । ५. औपशमिक क्षयनिष्पन्न नाम । ६. औपशमिक क्षयोपशमनिष्पन्न नाम । ७. औपशमिक पारिणामिकनिष्पन्न
८. क्षायिक क्षयोपशमनिष्पन्न नाम । ९. क्षायिक पारिणामिकनिष्पन्न नाम । १०. क्षायोपशमिक पारिणामिकनिष्पन्न
नाम।
० .
२९१. १. वह औदयिक उपशमनिष्पन्न नाम
कौन सा है ? __औदयिक मनुष्य और उपशांत कषाय, यह औदयिक उपशमनिष्पन्न नाम है।
२. वह औदयिक क्षयनिष्पन्न नाम कौनसा
२६१. १. कयरे से नामे उदइए उव- १. कतरः स नाम औवयिकः उप- समनिप्फण्णे? उदइए त्ति मणुस्से
शमनिष्पन्नः ? औदयिकः इति मनुष्यः उवसंता कसाया, एस णं से नामे
उपशांता: कषायाः, एष स नाम उदइए उवसमनिप्फण्णे।
औदयिकः उपशमनिष्पन्नः । २. कयरे से नामे उदइए खय
२. कतरः स नाम औदयिकः क्षयनिप्फण्णे ? उदइए ति मणुस्से
निष्पन्न ? औदयिकः इति मनुष्यः खइयं सम्मत्तं, एस णं से नामे उद
क्षायिकं सम्यक्त्वं, एष स नाम इए खयनिष्फण्णे।
औदयिकः क्षयनिष्पन्नः। ३. कयरे से नामे उदइए खओ- ३. कतरः स नाम औदयिकः वसमनिप्फण्णे ? उदइए त्ति
क्षयोपशमनिष्पन्नः ? औदयिकः इति मणुस्से खओवसमियाइं इंदियाई,
मनुष्यः क्षायोपशमिकानि इन्द्रियाणि, एस णं से नामे उदइए खओवसम
एष स नाम औदयिकः क्षयोपशमनिष्फण्णे।
निष्पन्नः। ४. कयरे से नामे उदइए पारिणा- ४. कतरः स नाम औवयिकः मियनिष्फण्णे? उदइए त्ति मणस्से पारिणामिकनिष्पन्नः ? औदयिक: पारिणामिए जीवे, एस णं से नामे इति मनुष्यः पारिणामिक: जीव:,
___ औदयिक मनुष्य और क्षायिक सम्यक्त्व, यह औदयिक क्षयनिष्पन्न नाम है ।
३. वह औदयिक क्षयोपशमनिष्पन्न नाम कौन सा है ?
औदयिक मनुष्य और क्षायोपशमिक इन्द्रियां, यह औदयिक क्षयोपशमनिष्पन्न नाम है। ४. वह औदयिक पारिणामिकनिष्पन्न नाम कौनसा है ?
औदयिक मनुष्य और पारिणामिक जीव,
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org