________________
१७१
यह औदयिक पारिणामिक निष्पन्न नाम है।
सातवां प्रकरण : सूत्र २६०-२६२ उदइए पारिणामियनिष्फण्णे। एष स नाम औदयिकः पारिणामिक
निष्पन्नः। ५. कयरे से नामे उवसमिए खय- ५. कतरः स नाम औपशमिकः निप्फण्णे? उवसंता कसाया खइयं क्षयनिष्पन्नः ? उपशान्ताः कषायाः सम्मत्तं, एस णं से नामे उवसमिए क्षायिकं सम्यक्त्वं, एष स नाम खयनिष्फण्णे।
औपशमिकः क्षयनिष्पन्नः ।
५. वह औपशामिक क्षयनिष्पन्न नाम कौन सा है ?
उपशांत कषाय और क्षायिक सम्यक्त्व, यह औपशमिक क्षयनिष्पन्न नाम है।
६. कयरे से नामे उवसमिए खओ- ६. कतरः स नाम औपशमिकः वसमनिष्फण्णे ? उवसंता कसाया क्षयोपशमनिष्पन्नः ? उपशान्ताः खओवस मियाइं इंदियाई, एस णं ___ कषायाः क्षायोपशमिकानि इन्द्रिसे नामे उवसमिए खओवसम- याणि, एष स नाम औपशमिक: निष्फण्णे।
क्षयोपशमनिष्पन्नः । ७. कयरे से नामे उवसमिए पारि- ७. कतरः स नाम औपशमिकः णामियनिष्फण्णे? उवसंता कसाया
पारिणामिकनिष्पन्नः ? उपशान्ताः पारिणामिए जीवे, एस णं से नामे
कषाया. पारिणामिकः जीवः, एष स उवसमिए पारिणामियनिष्फण्णे।
नाम औपशमिकः पारिणामिक
निष्पन्नः । ८. कयरे से नामे खइए खओवसम- ८. कतरः स नाम क्षायिकः क्षयोपनिष्फण्ण? खडयं सम्मत्तं खओ- शमनिष्पन्नः ? क्षायिकं सम्यक्त्वं वसमियाइं इंदियाई, एस णं से क्षायोपशमिकानि इन्द्रियाणि, एष स नामे खइए खओवसमनिष्फण्णे। नाम क्षायिक: क्षयोपशमनिष्पन्नः ।
६. बह औपशमिक क्षयोपशम निष्पन्न नाम कौनसा है ?
उपशांत कषाय और क्षायोपशमिक इन्द्रियां, यह औपशमिक क्षयोपशम निष्पन्न नाम है। ७. वह औपशमिक पारिणामिकनिष्पन्न नाम कौन सा है ?
उपशांत कषाय और पारिणामिक जीव, यह औपशमिक पारिणामिकनिष्पन्न नाम है ।
६. कयरे से नामे खइए पारिणा- ९. कतरः स नाम क्षायिकः पारिमियनिष्फण्णे? खइयं सम्मत्तं __णामिकनिष्पन्नः ? क्षायिकं सम्यक्त्वं पारिणामिए जीवे, एस णं से नामे पारिणामिकः जीवः, एष स नाम खइए पारिणामियनिप्फण्णे। क्षायिक: पारिणामिकनिष्पन्न: ।
८. वह क्षायिक क्षयोपशमनिष्पन्न नाम कौन सा है ?
क्षायिक सम्यक्त्व और क्षायोपशमिक इन्द्रियां, यह क्षायिक क्षयोपशमनिष्पन्न नाम है। ९. वह क्षायिक पारिणामिकनिष्पन्न नाम कौन सा है ?
क्षायिक सम्यक्त्व और पारिणामिक जीव, यह क्षायिक पारिणामिकनिष्पन्न नाम है। १०. वह क्षायोपशमिक पारिणामिकनिष्पन्न नाम कौनसा है ?
क्षायोपशमिक इन्द्रियां और पारिणामिक जीव, यह क्षायोपशमिक पारिणामिकनिष्पन्न नाम है।
१०. कयरे से नामे खओवसमिए १०. कतरः स नाम क्षायोपशमिकः पारिणामियनिष्फण्णे? खओवस- पारिणामिकनिष्पन्नः ? क्षायोपशमियाइं इंदियाइं, पारिणामिए मिकानि इन्द्रियाणि पारिणामिकः जीवे, एस णं से नामे खओवसमिए जीवः, एष स नाम क्षायोपशमिकः पारिणामियनिष्फण्णे ॥
पारिणामिकनिष्पन्न।
२६२. तत्थ णं जेते दस तिगसंजोगा ते तत्र ये एते दश त्रिकसंयोगा: ते इमे २९२. जो दस त्रिकसंयोगी नाम हैं वे ये हैंणं इमे-१. अत्थि नामे उदइए -१. अस्ति नाम औदयिकः औप
१. औदयिक औपशमिक क्षयनिष्पन्न उवसमिए खयनिष्फण्णे २. अस्थि शमिकः क्षयनिष्पन्न: २. अस्ति नाम नाम। नामे उदइए उवसमिए खओवसम- औदायिकः औपमिक: क्षयोपशम- २. औदयिक औपशमिक क्षयोपशमनिष्पन्न निष्फण्णे ३. अस्थि नामे उदइए निष्पन्नः ३. अस्ति नाम औदयिक: नाम । उवसमिए पारिणामियनिष्फण्णे औपशमिकः पारिणामिकनिष्पन्नः ३. औदयिक औपशमिक पारिणामिक४. अस्थि नामे उदइए खइए ४. अस्ति नाम औदयिकः क्षायिकः निष्पन्न नाम । खओवसमनिष्फण्णे ५. अस्थि नामे क्षयोपशमनिष्पन्नः ५. अस्ति नाम ४. औदयिक क्षायिक क्षयोपशमनिष्पन्न उदइए खइए पारिणामियनिष्फण्णे औदयिक: क्षायिक: पारिणामिक
नाम ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org