________________
वा० समचं नाणी, मति, श्रुत, अवधिज्ञानी में दुजो भांगो को ते देवता, नारकी अवधिज्ञानी आश्रयी जाणवुं । जे अवधिज्ञानी देवता, नारकी पूर्व भवे आऊ बांध्यो, वर्तमान भवे मनुष्य नों आऊ बांधे अने अनागत भवे चरमशरीरी मार्ट आऊ न बांधस्यै । पिण मनुष्य तिर्यंच आश्रयी न संभवे । जे मति, श्रुत अवधिज्ञानी पूर्व भने बायो वर्तमान भवे देव आऊ व ते तो देवता ने भवे अवश्य आऊ बांधस्य ते मार्ट बांध्यो, बांधे, न बांधस्यै ज्ञानी, मति, श्रुत, अवधि नाणी मनुष्य, तिर्यंच ₹ न संभवं ।
ए दूजो भांगो
मनपर्यय तणी पृच्छा रे, तब भाखं जिनराय । कोइ पूर्वे बांधियो, हिवड़ां बांधे रे वली बांधस्यै ताय के || ८९. कोइक पूर्वे बांधियो रे, नहि बांधे वर्त्तमान ।
अनागते फुल बांधस्यै भंग तीजो रे कहिये पहिचान के ॥ ९०. कोइक पूर्व बांधियो रे, बांधे नहीं वर्त्तमान | अनागते नहि बांध तुर्य भांगो रे कहिये सुविधान के ||
,
सोरठा
९१. पूर्वे वांड्यो ताहि, फुन बांधे सुर आउखो । देव तषां भव मांहि मनुष्य आउ फुन बांधस्य ॥
९२. पूर्व बांध्यो ताहि, हिवड़ों बांधे छेतिके । वली बांधस्पे नाहि ए द्वितीय भंग नहि संभवे ॥ ९३. देव तणां भव मांहि अवश्य मनुष्य नों आउखो । तेह बांधस्यै ताहि द्वितीय भंग नहि ते भणी ॥ ९४. पूर्वे बांध्यो जेह नहि बांध उपशम विषे ।
।
पड़ियां पछेज तेह, वली बांधस्यै तृतीय भंग ॥ ९५. पूर्वे बांध्यो ताहि, क्षपक विषे बांधे नहीं । बलि वधस्य नाहि, तुर्य भंग नों न्याय ए ॥ बांधस्यै
चरम भांगो पहिचान
।
॥
९६. *केवलज्ञानी ने कह्यो रे, तिके आउ कर्म बांध नहीं, नहीं बांध रे वल ते सुजान के ९७. इम इण अनुक्रमे करी रे, नोसण्णोवउत्ते चीन । मनपर्यव तणी परै, भांगा कहिये रे बीजा विण तीन कँ ।। ९८. अवेदी अकषाई विषे रे, तृतीय तुर्य भंग दोय । जिम मदृष्टि विषे कला,
तिम कहिया रे इम सूत्रे जोय के
सोरठा
९९. अवेदक अकषाय ए बि उपशम क्षपक वा । कर्म आउखो ताय, वर्त्तमान बांधे नवी ॥ १००. क्षपक बांधस्य नांय, उपशम पड़ियां बांधस्यै । अवेदको अकषाय, तृतीयो भंगक इम हुवे ॥ *लय : सुरतरु मीं परं बोहिलो
Jain Education International
८८.
मणपज्जवनाणी - पुच्छा ।
गोयमा ! अत्थेगतिए बंधी बंधइ बंधिस्सइ ।
८९. अत्येतिए बंधी न बधइ बंधिस्स |
९०. अत्थे गतिए बंधी न बंधइ न बंधिस्सइ ।
९१. मनः पर्यायज्ञानिनो द्वितीयवर्णास्तत्रासी पूर्वमायुर्बद्धवान् इदानीं तु देवायुर्बध्नाति ततो मनुष्यायुर्भन्त्स्यतीति प्रथमः । (बु.प. ९३३)
९२. बध्नाति न भन्त्स्यतीति न संभवति ।
( वृ. प. ९३३) ९३. अवश्यं देवत्वे मनुष्यायुषो बन्धनादितिकृत्वा द्वितीयो नास्ति ।
(बु. प. ९३३) ९४. तृतीय उपशमकस्य स हि न बध्नाति प्रतिपतितश्च भन्त्स्यति । (बु. प. ९३३) (बृ. प. ९३३)
९५. क्षपकस्य चतुर्थ,
९६. केवलनाणे चरिमो भंगो ।
'केवलनाणे चरमो' त्ति केवली ह्यायुनं बध्नाति न च भरस्वतीतिकृत्वा,
( वृ. प ९३३) बितिय विहूणा जहेव
९७. एवं एएणं कमेणं नोसण्णोवउत्ते मणपज्जवनाणे |
९८. अवेदए अकसाई थ ततिय चउत्था जहेव सम्मामिच्छते ।
९९. अवेदकोऽकषायी च क्षपक उपशमको वा तयोश्च वर्तमानबन्धो नास्त्यायुषः । (बृ. प. ९३३) १००. उपशमकश्च प्रतिपतितो भन्त्स्यति क्षपकस्तु नैवं भन्त्स्यतीति कृत्वा तयोस्तृतीयचतुर्थी, (वृ प. ९३३)
For Private & Personal Use Only
श० २६, उ० १, ढा० ४७०
२६१
www.jainelibrary.org