SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 3 १३. ताल मस्तक अरु कर्म मोहनी, ए बिहुं छेदन किरिया । साधर्म्य ते सरीखपणों हिज, हिव तसु प्रगट उचरिया ।। १४. जिम ताल शिर ने विनाश करण से क्रिया कियां छतां तासो । अवश्यभाव निश्च करिग होस्यै ताल वृक्ष नों विनाशो ॥ १५. इहविष मोहनीकर्म विनाशन, क्रिया किये सुविमासो । अवश्यंभावि निश्चै करि होस्यै, शेष कर्म नों विणासो ॥ वा० - जिम ताल ने मस्तके सूई चांप्यां मस्तक हणाणे छते ताल वृक्ष नों नाश था । तिम मोहणी कर्म हणाणे छते शेष कर्म नों नाश था । १६. कर्म रूप रज खेरणहारो, एहवो अपूर्वकरणो । जे अध्यवसाय कदे नहिं आया, तेहमें पेठो अघहरणो ।। १७. विषय अनंत थकीज अनंतहि सर्वोत्तम इम न्यायो । केवलज्ञान ने कह्यो अनुत्तर परम ज्ञान सुखदायो ॥ १८. भीत प्रमुख करिने अणहृणवे, कहिये निर्व्याघातो । सर्वथा आवरण क्षय करिवा थी, निरावरण आख्यातो ॥ १६. सकल अर्थ न ग्राहकपणां थी कसिण तास प्रतिपूर्ण ते सकल स्व अंशज, तिण करिने इम उक्तो । ए युक्तो ॥ मांह्यो । पायो । कीधा । केवल ज्ञान नैं दर्शन ऊपनां, सकल मनोरथ सीधा ॥ २२. ते प्रभु ! अन्यलिंगी वर्तमान जे केवली भाख्यो धरमो २०. केवल नाम ते शुद्ध संपूरण, समस्त ज्ञान है प्रवर प्रधान ते अन्य अपेक्षया ज्ञान दर्शन ते २१. ज्ञानावरणी दर्शणावरणी अंतराय क्षय आघवेज्जा शिष्य नैं अर्थ ग्रहावे, धर्म बतावै परमो ॥ २२. पणवेज भावे भेद जुजुमा, अथवा वोधि उपा । परूवेज्ज वा कहितां परूपं युक्ति कहिण थी भावे ? २४. जिन कहै अर्थ समर्थ ए नांही, एक ज्ञात दृष्टंतो । अथवा एक व्याकरण उत्तर इक न कहै तिण उपरंतो ॥ J सोरठा २५. उदाहरण इक देह, अथवा इक उत्तर दिये । अन्य अर्थ न कहेह, तथाविध तसु कल्प थी । २६. *हे प्रभु ! ते अन्य लिंगे वर्त्ततो, प्रव्रज्या द्रव्य-लिंगो । अन्य भणी दे रजोहरणादिक, मुंडन लुंचन चंगो ? लय: प्रभवो चोर चोरां नं समझावं २८ भगवती जोड़ Jain Education International १२. मोहनीयपश्च क्रियासाधर्म्यमेव । ( वृ० प० ४३६) १४. यथा हि तालमस्तकविनाशक्रियाऽवश्यम्भावितालविनाशा । (बु०प०४३६) १५. एवं मोहनीयकर्म विनाश कियाऽप्यवश्यम्भाविशेषक विनाशेति । ( वृ० प० ४३६) वा०- - मस्तकसूचिविनाशे तालस्य यथा ध्रुवो भवति नाशः । कर्म विनाशोऽपि मोहनीयक्ष नित्यम् ॥ ( वृ० प० ४३६) १६. कम्मरणिक अपुष्यकरण अणुष्यविदुरस अपूर्वकरणम् असदृशाध्यवसायविशेषमनुप्रविष्टस्य । (बु० प० ४३६) १७. अनंते अणुत्तरे अनन्तं विषयानमा अनुतरं सर्वोत्तमत्वात् । ( वृ० प० ४३६ ) १. निव्वाचा निरावरणे निर्व्याघातं कटकुट्यादिभिरप्रतिह्ननात् निरावरणं सर्वथा स्वावरणक्षयात् । ( वृ० प० ४३६) १६. कसिणे पडिपुणे कृत्स्नं सकला ग्राहकस्यात् प्रतिपूर्ण सकलस्यांशयुक्ततयोत्पन्नत्वात् । ( वृ० प० ४२६) २०. केवलवाणदंसणे समुपज्जति । (२०२२४६) केवलवरज्ञानदर्शनं केवलमभिधानतो वरं ज्ञानान्तरापेक्षया । ज्ञानं च दर्शनं च ज्ञानदर्शनम् । (बु० १०४३६) २२. से णं भंते ! केवलिपण्णत्तं धम्मं आघवेज्ज वा ? 'आघवेज्ज' त्ति आग्राह्येच्छिष्यान् । ( वृ० प० ४३६) २३. पण्णवेज्ज वा ? परुवेज्ज वा ? 'पन वे' ति प्रज्ञापयेद्वेदभवनतो बोधयेद्वा प वेज्ज' त्ति उपपत्तिकथनतः । ( वृ० प० ४३६) २४. नो तिणट्ठे समट्ठे, नण्णत्थ एगनाएण वा, एगवागरणेण वा । ( श० ६ २४७ ) २५. 'नन्नत्थ एगनाएण व' त्ति न इति योऽयं निषेधः एकमुदाहरणं वर्जयित्येत्यर्थः तथाविधकल्पत्वादस्येति । ( वृ० प० ४३६) २६. से णं भंते ! पव्वावेज्ज वा ? मुंडावेज्ज वा ? 'पब्वावेज्ज व' त्ति प्रव्राजयेद्र जोहरणादिद्रव्यलिङ्गदानतः 'मुंडावेज्ज व' त्ति मुण्डयेच्छिरोलुञ्चनतः । ( वृ० प० ४३६) For Private & Personal Use Only ני www.jainelibrary.org
SR No.003619
Book TitleBhagavati Jod 03
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1990
Total Pages490
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy