________________
ढाल : १७३
१,२. से णं भंते ! तेहिं पसत्थेहि अज्झवसाणेहिं
वड्ढमाणेहिं अणंतेहि नेरइयभवग्गहणेहितो अप्पाणं विसंजोएइ।
दूहा १. हे भदंत! तेहनां कह्या, प्रशस्त अध्यवसाय ।
तेहथी जे फल नीपज, वीर बतावै न्याय ॥ *अणसूणियां इम केवल उपजे, श्री जिन वाण वदंता रे। धुर गुणठाण मंडाण कियो, तेहथी अनुक्रम भव अंता रे ।। (ध्रुपदं) २. प्रशस्त अध्यवसाय वर्धमान, नारक भव जे अनंता रे । काल अनागत भावी थकी, आत्मा नैं दूर करता रे॥
३. तिर्यंच भव जे अनंत अनागत काल करै तिण सेती।
आत्मा नै विसंजोड़े करै दुर, निर्मल निष्पन्न खेती ।। ४. मनुष्य तणां भव अनंत थकी, आत्मा नैं दूर करतो ।
सुर भव अनंत थकी आतम प्रति, अलग करै गुणवंतो।। ५. जे नाम कर्म तसु मूल प्रकृति नी, उत्तर प्रकृति एहो। नरक तिर्यंच मनुष्य सुर गति चिहुं, नाम नी उत्तर तेहो ।।
६. ए चिहं नैं वलि अन्य प्रतै, उपष्टंभ तणो देणहारो।
अनंतानुबंध क्रोधादिक चिउं ने, तेह खपावै तिवारो॥
७. अप्रत्याख्यान क्रोध मान माया लोभ, ए पिण ताम खपावै। पच्चक्खाणावरण क्रोधादिक चिहं नैं,क्षय करि आतम भावै ।।
'अणंतेहिं' ति 'अनन्तः' अनन्तानागतकालभाविभिः 'विसंजोएइ' त्ति विसंयोजयति, तत्प्राप्तियोग्यताया अपनोदादिति ।
(वृ०प० ४३५) ३. अणंतेहिं तिरिक्खजोणियभवग्गहणेहितो अप्पाणं
विसंजोएइ। ४. अणंतेहिं मणुस्सभवग्गहणेहितो अप्पाणं विसंजोएइ,
अणंतेहिं देवभवग्गहणेहितो अप्पाणं विसंजोएइ । ५. जाओ वि य से इमाओ नेरइय-तिरिक्खजोणिय
मणुस्स-देवगतिनामाओ चत्तारि उत्तरपगडीओ। • उत्तरपयडीओ' त्ति नामकर्माभिधानाया मूलप्रकृतेरुत्तरभेदभूताः
(वृ० प ४३५) ६. तासि च णं ओवग्गहिए अणंताणुबंधी कोह-माण-माया
लोभे खवेइ। 'उवग्गहिए' त्ति औपग्रहिकान्-उपष्टम्भप्रयोजनान
(वृ० ५० ४३५) ७. खवेत्ता अपच्चक्खाणकसाए कोह-माण-माया-लोभे खवेइ, खवेत्ता पच्चक्खाणावरणे कोह-माण-माया-लोभे
खवेइ। ८. खवेत्ता संजलणे कोह-माण-माया-लोभे खवेइ, खवेत्ता
पंचविहं नाणावरणिज्ज, ६. नवविहं दरिसणावरणिज्ज, पंचविहं अंतराइयं ।
किं कृत्वा ? इत्यत आह- (वृ०प० ४३६) १०. तालमस्थाकडं च णं मोहणिज्ज कटु ।
यथा हि छिन्नमस्तकस्तालः क्षीणो भवति एवं मोहनीयं च क्षीणं कृत्वेति भावः। (वृ०प०४३६) वा०-इदं चोक्तमोहनीयभेदशेषापेक्षया द्रष्टव्यमिति ।
(वृ०प० ४३६) ११. अथवाऽथ कस्मादनन्तानुबन्ध्यादिस्वभावे तत्र क्षपिते
सति ज्ञानावरणीयादि क्षपयत्येव ? (वृ० ५० ४३६) १२. तालमस्तकस्येव कृत्त्वं-क्रिया यस्य तत्तालमस्तक
कृत्त्वं तदेवविधं च मोहनीयं 'कट्ट' त्ति इतिशब्दस्येह गम्यमानत्वादितिकृत्वा-..-इतिहेतोस्तत्र क्षपिते ज्ञानावरणीयादि क्षपयत्येवेति । (वृ०प० ४३६)
८. संजलण क्रोध मान माया लोभ, तास करै क्षय जाणी।
पंचविधे ज्ञानावरणी कर्म नैं, क्षय करै उत्तम प्राणी ।। है. नवविध दर्शणावरणी नैं करै क्षय, वलि पंचविध अंतरायो।
किं कृत्वा स्यूं करी एह खपावै, सांभलज्यो चित ल्यायो ।। १०. ताल मत्थाकडं मोह कर्म करि, ताल तरू शिर छेद्यो ।
जिम छिन्न-मस्तक ताल क्षीण हुवै, इहविध मोहणी भेद्यो ।
वा०-ए मोहनीय नी नोकषाय प्रकृति शेष भेद नी अपेक्षा जाणवो ।
११. अथवा अनंतानुबंध्यादि प्रकृति, तेह खप्ये छते जाणी ।
ज्ञानावरणादिक तीन कर्म नै, निश्चै खपावै नाणी । १२. ताल मस्तक जिम कीधी क्रिया जस्, इहविध मोहणी छेदै ।
इति कृत्वा इम मोह खप्ये छते, ज्ञानावरण्यादिक भेदै ।।
*लय : प्रभवो चोर चोरां ने समझावै
श० ६, उ० ३१, ढाल १७३ २७
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org