SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ चिणणा-पुद्गल चय कहिवो । सरीर-औदारिक नों निर्व्याघाते छ दिशि ने विषे व्याघात प्रते आश्रयी नैं किंवारैक तीन दिशि नै विषे इत्यादिक । संयोग एहनों संयोग कहिवो । यथा ओदारिक शरीर हुवे तेहन, वैक्रिय हुवे इत्यादि । दब्बप्पएस --एहनों द्रव्यार्थ-प्रदेशार्थपण' करी अल्पबहुत्व कहिवो, यथा सव्वत्थोवा आहारगसरीरदव्वट्ठयाए इत्यादि। सरीरोगाहणा-अवगाहना नों अल्पबहुत्व कहिवो, यथा सव्वत्थोवा ओरालियसरीरस्स जहन्निया ओगाहणा इत्यादि । ओदारिकं जघन्यतोऽङ्गुलासंख्येयभागमात्रमुत्कृष्टतस्तु सातिरेकयोजनसहस्रमानं, तथैषामेव पुद्गलचयो वाच्यो, यथौदारिकस्य निर्व्याघातेन षट्सु दिक्षु व्याघातं प्रतीत्य स्यात् त्रिदिशीत्यादि, तथैषामेव संयोगो वाच्यो, यथा यस्यौदारिकशरीरं तस्य वैक्रियं स्यादस्तीत्यादि, तथैषामेव द्रव्यार्थप्रदेशार्थतयाऽल्प बहुत्वं वाच्यं, यथा 'सव्वत्थोवा आहारगसरीरा दव्वट्ठयाए' इत्यादि, तथैषामेवावगाहनाया अल्पबहुत्वं वाच्यं, यथा 'सव्वत्थोवा ओरालियसरीरस्स जहन्निया ओगाहणा' इत्यादि। (वृ० प० ४६५) ८६. जाव अप्पाबहुगं ति । (श० १०६) सेवं भंते ! सेवं भंते ! त्ति । (श० १०१०) ८९. यावत अल्पाबहुत्व लग इम, सेवं भंते ! सेवं भंत । दशम शते ए प्रथम उदेशे, जिन वच महा जयवंत ।। ६०. ढाल दो सौ सतरमी ए, भिक्षु भारीमाल ऋषिराया। उगणीसे वीसे जेष्ठ जोधाणे, 'जय-जश' हरष सवाया । दशमशते प्रथमोद्देशकार्थः ॥१०॥१॥ ढाल : २१८ १,२. अनन्तरोद्देशकान्ते शरीराण्युक्तानि शरीरी च क्रियाकारी भवतीति क्रियाप्ररूपणाय द्वितीय उद्देशकः । (वृ० प० ४६५) १. पूर्व शरीर परूपिया, जीव शरीरी जाण । ___ करणहार क्रिया तणो, हुवै तिको पहिछाण ।। २. ते माटै कहिये हिवै, क्रिया परूपण अर्थ । द्वितीय उद्देशक नैं विषे, वर जिन वयण तदर्थ ।। *जय-जय ज्ञान जिनेन्द्र तणों रे, जयवंता जिन जाणी जी। जयवंता गोयम गणधरजी, पूछया प्रश्न पिछाणी जी ।। (ध्रुपदं) ३. राजगृह जाव गोतम इम बोल्या, प्रभु संबुड अणगारो रे । वीयी पाठ ते कषायवंत ने, तसु अशुभ जोग व्यापारो रे ।। सोरठा ४. सामान्य करिक मंत, प्राणातिपातादि जे। आश्रव द्वार रूंधंत, संवर सहितज संवृतः ।। ५. वीचि शब्द आख्यात, कहियै ते संयोग में। तिको विहूं नो थात, इहां कषाय रु जीव नों। ३. रायगिहे जाव एवं वयासी-संवुडस्स णं भंते ! अणगारस्स वीयीपंथे ४. संवृतस्य सामान्येन प्राणातिपाताद्याश्रवद्वारसवरोपेतस्य । (वृ० ५० ४६५) ५. वीचिशब्दः सम्प्रयोगे, स च सम्प्रयोगोईयोर्भवति, ततश्चेह कषायाणां जीवस्य च सम्बन्धो वीचिशब्द वाच्यः ततश्च वीचिमतः कषायवतः (वृ०प०४६५) ६. अथवा 'विचिर् पृथग्भावे' इति वचनात् विविच्यपृथग्भूय यथाऽऽख्यातसंयमात् कषायोदयमनपवार्येत्यर्थः (वृ० प० ४६५) ६. तथा विचिर् ए धातु, पृथक् भाव जुदै अरथ । ए वच थी कहिवातु, यथाख्यात थी ए जुदो । *लय : कुंकुवर्णी हुंती रे देही श०१०, उ० १,२, ढा० २१७,२१८ ३१७ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003619
Book TitleBhagavati Jod 03
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1990
Total Pages490
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy