________________
२४. *हे प्रभ! दश पे सणियां बिना,
- केवल शद्ध सुजाणी कांइ बोध सम्यक्त्व सुपावै ? प्रत्येकबुद्धादिक नी परै,
जिन कहै कोइक पावै कोइक रै बोध न आवै ।। २५. किण अर्थे ? तब जिन कहै,
दर्शणावरणी कर्मज कांइ क्षयोपशम जिण कीधो। ते दश पे सणियां बिना,
सम्यकदर्शण शुद्धज अनुभवै लहै ते सीधो॥
२४.२५. असोच्चा णं भंते ! केवलिस्स वा जाव तप्प
क्खियउवासियाए वा केवलं बोहि बुज्झज्जा ? गोयमा ! "अत्थेगतिए केवलं बोहि बुज्झज्जा अत्थेगतिए केवलं बोहिं नो बुज्झज्जा। (श० ६।११) से केणठेणं भंते ! .."गोयमा ! जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलं बोहिं बुज्झज्जा । 'केवलं बोहिं' ति शुद्धं सम्यग्दर्शनं 'बुज्झज्ज' त्ति बुद्ध येतानुभवेदित्यर्थः यथा प्रत्येकबुद्धादिः ।
(वृ०प० ४३२) २६. जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे नो
कडे भवइ से णं असोच्चा केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलं बोहि नो बुज्झज्जा। से तेणट्ठणं गोयमा ! एवं बुच्चइ–असोच्चा णं जाव केवलं बोहिं नो बुज्झज्जा। (श० ६।१२)
२६. दर्शणावरणी क्षयोपशम नहिं कियो,
ते दश पे विण सणियां सम्यक्त्व न पावै कोई । तिण अर्थे कह्यो विण सुण्यो, कोइक बोधज पावै कोइक नै बोध न होई ।।
सोरठा २७. दर्शन सम्यक्त्व सोय, तास आवरणी कर्म ए।
दर्शण मोहनी जोय, पिण दर्शणावरणी नहीं। २८. दर्शणावरणी कर्म, तेहनों क्षयोपशम थयां ।
लहै सम्यक्त्व सुमर्म, बोधि सम्यक्त पर्याय छै ।। २६. सम्यकदर्शणहीज, बोधि कहीजै तेहनें।
ते माटज कहीज, बोधि पर्याय सम्यक्त्व नों। ३०. 'हे प्रभु ! दश पै सुण्यां बिना,
केवल शुद्ध संपूर्ण अणगारपणो ते पावै । जिन कहै दश पै सुण्यां बिना,
कोइक साधु थावै कोइक मूनिपणो न भावै ।।
२७,२८. 'दरिसणावरणिज्जाणं' ति इह दर्शनावरणीयं
दर्शनमोहनीयमभिगृह्यते, बोधेः सम्यग्दर्शनपर्यायत्वात् तल्लाभस्य च तत्क्षयोपशमजन्यत्वादिति ।
(वृ० प० ४३२)
३०. असोच्चा णं भंते ! केवलिस्स वा जाव तप्पविखय
उवासियाए वा केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा? गोयमा ! असोच्चा णं केवलिस्स वा जाव तप्पक्खियउवासियाए वा अत्थेगतिए केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा अत्थेगतिए केवलं मुंडे भवित्ता अगाराओ अणगारियं नो पव्वएज्जा।
(श० ६।१३) 'केवला' शुद्धां सम्पूर्णा वाऽन गारितामिति योगः ।
(वृ० प० ४३२) ३१. से केणठेणं भंते ! ....
गोयमा ! जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे कडे भवति से णं असोच्चा केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा।
३१. किण अर्थे ? तब जिन कहै,
धर्म अंतराय कर्म कांइ क्षयोपशम जिण कीधो। ते दश पे सुणियां बिना, केवल शुद्ध संपूर्ण मुंड थई मुनि ह सीधो॥
सोरठा ३२. धर्म चारित्र प्रतिपत्ति, तास विघ्नकारक जिको ।
चारित्र-मोह कथत्ति, सर्वविरति आवा न दै॥ *लय : पातक छानो नवि रहै
३२,३३. 'धम्मंतराइयाणं' ति अन्तरायो-विध्न: सोऽस्ति
येषु तान्यन्तरायिकाणि धर्मस्य-चारित्रप्रतिपत्तिलक्षणस्यान्तरायिकाणि धमन्तिरायिकाणि तेषां
श०६,उ० ३१, ढाल १७१ १७
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org