SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २६. अथवा एक पुरुष नै हणतो, बह जीव अन्य हणीजै । एक पुरुष बहु नोपुरुप वध तसु, तृतीय भंग इम लीजै ।। ३०. एम तुरंगम यावत इमहिज, चिल्ललग वन जीवो। त्रिण-त्रिण भांगा सह नां करिवा, जिन वचनामृत पीवो ।। ३१. पुरुष प्रभु ! ऋषि प्रतै हणतो, स्यं साधू वैर करि फर्श । अथवा ऋषि थकी जीव अनेरा, तास वैर करि दशैं? ३२. श्री जिन भाखै साधु हण्यां थी, निश्चै प्रथमज जोइ । इक ऋषि नैं ऋषि बिन अन्य बह ने वैर फयों होइ ।। २६. अहवा पुरिसवेरेण य नोपुरिसवेरेहि य यदि तु बहवः प्राणिनो हतास्तत्र तदा पुरुषवरेण नोपुरुषवरैश्चेति तृतीय: (वृ० प० ४६१) ३०. एवं आसं जाव चिल्ललगं । (श० ६/२५१) एवं सर्वत्र त्रयम् (वृ० प० ४६१) ३१. पुरिसे णं भंते ! इसि हणमाणे किं इसिवेरेणं पुठे ? नोइसिवेरेणं पुठे ? ३२. गोयमा ! नियम इसिवेरेण य नोइसिवेरेहि य पुढे । (श० ६/२५२) ३३. ऋषिपक्षे तु ऋषिवरेण नोऋषिवरश्चेत्येवमेक एव (वृ० प० ४६१) ३४. ननु यो मृतो मोक्षं यास्यत्यविरतो न भविष्यति तस्यर्वधे ऋषिवरमेव भवत्यतः प्रथमविकल्पसम्भवः (वृ० प० ४६१) सोरठा ३३. ऋषि पक्षे सुविचार, इक ऋषि ऋषि बिन अन्य बहु । ए तीजो भंग धार, एकहीज होवै अछै ।। ३४. अनंत जीव ऋषिपाल, ते मुनि नैं हणियां थकां । तेह मुनी करि काल, सुर व घाति अनंत नों। ३५. अनंत जीव नों जाण, वेरे फयों इह विधे। सुर ह संत सयाण, ते आश्री कह्य धर्मसी ॥ ३६. वत्ति विषे इम वाय, जो जे मुनि मर सिद्ध हुस्य । ऋषि वधवे करि ताय, ऋषि नों वैरज प्रथम भंग ।। ३७. अथ फुन चरम शरीर, निरुपक्रम आयुष्क जे। शिवगामी गुणहीर, तास हनन नहिं संभवै। ३८. धुर भंग ते किम होय, तिण सुं अचरम-तनु मुनि । __ तास अपेक्षा जोय, तृतीय भंग ए संभवै ।। ३६. जेह थकी अवलोय, यद्यपि चरमशरीरिक । निरुपक्रमज सोय, छै आयू जे मुनि तणों। ४०. तथापि तसु वध अर्थ, प्रवयों तिण कारण । वध भावेज तदर्थ, धुर भंग संभव सत्य इम ॥ ४१. फुन जे ऋषि न जोय, सोपक्रम आयूष थकी। पुरुष कृत वध होय, ते ऋषि आश्री सूत्र ए॥ ४२. ते ऋषि नों संहार, मुख्य वृत्ति स्यूं पुरुषकृत। होवै छै अवधार, वृत्तिकार इह विध का। ४३. *नवम शतक चउतीसम देशज, बेसौ पनरमी ढालो। भिक्षु भारीमाल ऋषिराय, प्रसादे, 'जय-जश' मंगलमालो।। ३७,३८. अथ चरमशरीरस्य निरुपक्रमायुष्कत्वान्न हननसम्भवस्ततोऽचरमशरीरापेक्षया यथोक्तभङ्गकसम्भव: (वृ० १० ४६१) ३६. यतो यद्यपि चरमशरीरो निरुपक्रमायुष्क: (वृ०प० ४६१) ४०. तथापि तद्वधाय प्रवृत्तस्य यमुनराजस्येव वैरमस्त्ये वेति प्रथमभङ्गकसम्भव इति सत्यं (वृ०प० ४६१) ४१. किन्तु यस्य ऋषेः सोपक्रमायुष्कत्वात् पुरुषकृतो वधो भवति तमाश्रित्येदं सूत्रं प्रवृत्तं (वृ०प० ४६१) ४२. तस्यैव हननस्य मुख्यवृत्त्या पुरुषकृतत्वादिति (वृ० १० ४६१) *लय: देखो रे भोला चेत नां ३०२ भगवती-जोड़ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003619
Book TitleBhagavati Jod 03
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1990
Total Pages490
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy