________________
१५. पुरुष प्रभू ! जे एकज त्रस प्रति, हणतो थको आख्यातो।
स्यू एकज त्रस तेह हण छ, के तेहथी अनेरा त्रस घातो ?
१५. 'पुरिसे णं भंते ! अण्णयरं तस पाणं हणमाणे कि
अण्णयरं तसं पाणं हणइ, नोअण्णतरे तसे पाणे
हणइ?
१६. जिन कहै इक त्रस पिण हण छ, तेहथी अनेरा पिण हणियै ।
किण अर्थे प्रभु ! हण बिहं नैं, हिय जिन उत्तर भणियै ।।। १७. इम निश्चै हूं एकज त्रस प्रति, हणू एहवी मन धारै ।
ते जीव इक जे त्रस हणतो. जीव अनेक संहारै ।।
१८. तिण अर्थे कह्य इक त्रस हणतां, जीव अनेक हणीजै।
ए गज प्रमुख नां सर्व अलावा, एक सरीखा कहीजै ।।
१६. पुरुष प्रभूजी ! ऋषि साधु प्रति, हणते छते इम भणिये ।
स्य ऋषि मुनि प्रति तेह हण छ, के ऋषि थी अनेरा हणियै ।। २०. जिन कहै ऋषि प्रत तेह हर्णै छै, ऋषि थी अन्य पिण हणियै ।
किण अर्थे प्रभु ! हणें बिहूं नैं, हिव जिन उत्तर भणियै ।।
१६. गोयमा ! अण्णयरं पि तसं पाणं हणइ, नोअण्णतरे
वि तसे पाणे हणइ । से केण?णं भंते ! एवं वुच्चइ १७. गोयमा ! तस्स णं एवं भवइ - एवं खलु अहं एग
अण्णयरं तसं पाणं हणामि, से णं एग' अण्णयरं तसं
पाणं हणमाणे अणेगे जीवे हणइ । १८. से तेण→णं गोयमा ! तं चेव । एए सव्वे वि
एक्कगमा।" (अं० सु० भाग २ पृ ४६३ टि ०४) 'एते सव्वे एक्कगमा' 'एते' हस्त्यादय, 'एकगमा:' सदृशाभिलापाः
(वृ० प० ४६१) १६. पुरिसे णं भंते ! इसि हणमाणे कि इसि हणइ ?
नोइ सि हणइ ? २०. गोयमा ! इसि पि हणइ, नोइसि पि हणइ ।
(श० ६२४६) से केण?णं भंते ! एवं वुच्चइ-इसि पि हणइ
नोइसि पि हणइ? २१. गोयमा ! तस्स णं एवं भवइ–एवं खलु अहं एग
इसिं हणामि, से णं एग इसि हणमाणे 'अणंते जीवे' हणइ।
२१. इम निश्चै हं एक साधु प्रति, हणं एहवी मन धारै। एक साधु प्रति हणतो छतो ते, जीव अनंत संहारै।
सोरठा २२. ते ऋषि कीधां काल, घातक अनंत न हवै।
हुवै अविरती न्हाल, घातक अनंत नुं तिको॥
२३. अथवा ऋषि बहु जीव, प्रतिबोधै ते अनुक्रमे ।
शिव सुख लहै अतीव, सिद्ध अघातक अनन्त नां ।।
२४. ते ऋषि नों वध कीध, प्रतिबोधादि हवै नहीं।
तिण अर्थेज प्रसीध, ऋषि हणिवै जिय अनंत वध ।। २५. तिण अर्थे करने इम कहिये, ऋषि प्रति पिण हण सोह।
साधु विना अन्य नों पिण घातक, एह निक्खेवो होइ।। २६. पुरुष प्रभु ! पुरुष प्रतै हणतो, स्यू पुरुष वैर करि फर्श ।
अथवा पुरुष थकी जीव अनेरा, तास वैर आकर्षे ? २७. श्री जिन भाच पुरुष हण्यां थी, निश्चै थी पहिछाणी।
पुरुष वध पापे करि फर्श, ए धुर भंगो जाणी।
२२. यतस्तद्घातेऽनन्तानां घातो भवति, मृतस्य तस्य विरतेरभावेनानन्त जीवघातकत्वभावात्
(व०प०४६१) २३. अथवा ऋषिर्जीवन बहून् प्राणिनः प्रतिबोधयति, ते
च प्रतिबुद्धाः क्रमेण मोक्षमासादयन्ति, मुक्ताश्चानन्ता
नामपि संसारिणामघातका भवन्ति (व०प० ४६१) २४. तद्वधे चैतत्सर्वं न भवत्यतस्तद्वधेऽनन्तजीववधो भवतीति
(वृ० प० ४६१) २५. से तेणठेणं गोयमा ! एवं वुच्चइ-इसि पि हणइ, नोइसि पि हणइ।
(श० ६।२५०) २६. पुरिसे णं भंते ! पुरिसं हणमाणे कि पुरिसवेरेणं
पुढे ? 'नोपुरिसवेरेणं पुढे ?' २७. गोयमा ! नियम-ताव पुरिसवेरेणं पुढे
पुरुषस्य हतत्वान्नियमात्पुरुषवधपापेन स्पृष्ट इत्येको भङ्ग
(वृ० प० ४६१) २८. अहवा पुरिसवेरेण य नोपुरिसवेरेण य पुढे
तत्र च यदि प्राण्यन्तरमपि हतं तदा पुरुषवरेण नोपुरुषवरेण चेति द्वितीयः। (वृ०प०४६१)
२८. अथवा एक पुरुष नैं हणतो,इक जीव अन्य हणीजै ।
एक पुरुष इक नोपुरिस वध तसु, द्वितीय भंग इम लीजै ।। *लय : देखो रे भोला चेतं नां १. पन्द्रह से अठारह गाथा के सामने जो पाठ उद्धृत किया गया है, वह कई
आदर्शों में नहीं है । अंगसुत्ताणि में उसे पाठान्तर के रूप में स्वीकृत किया है। यहां पाठान्तर का पाठ उद्धृत किया गया है ।
श० ६, उ० ३३, ढा० २१५ ३०१
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org