________________
२०. नवरं दीवे दीवे उद्देसओ, एवं सत्वे वि अट्ठावीस उद्देसगा । सेवं भंते ! सेवं भंते ! त्ति
(श० ६७,८)
२०. णवरं जे इतलो विशेष छै, इक-इक द्वीप नो जोय ।
सह अठवीस उद्देसगा, सेवं भंते ! अवलोय ।। २१. नवम शत उद्देशो तीसमों, इकसौ सित्तरमी ए ढाल ।
भिक्षु भारीमाल ऋषिराय थी, 'जय-जश' हरष विशाल । नवमशते सप्तविंशतितमोददेशकावारभ्यात्रिंशत्तमोददेशकार्थः ।।६।२७-३०॥
ढाल: १७१
सोरठा १. कह्या अर्थ ए सार, ते तो श्री जिन धर्म थी।
जाणे अधिक उदार, अणसूणियो पिण को लहै। २. इत्यादिक जे अर्थ प्रतिपादन रै कारण। कहिये हिवै तदर्थ, उद्देशक इकतीसमों।
१. उक्तरूपाश्चार्थाः केवलिधर्माद् ज्ञायन्ते तं चाऽश्रुत्वाऽपि कोऽपि लभते।
(वृ०प० ४३०) २. इत्याद्यर्थप्रतिपादनपरमेकत्रिंशत्तममुद्देशकमध्याह
(वृ० प० ४२६)
दूहा ३. नगर राजगृह जाव इम, बोल्या गोयम स्वाम । धर्मफलादिक वचन प्रभु ! अणसांभलिया ताम ।।
३. रायगिहे जाव एवं वयासी-असोच्चा णं भंते ! अश्रुत्वा-धर्मफलादिप्रतिपादकवचनमनाकर्ण्य
(वृ०प० ४३२) ४. केवलिस्स वा। 'केवलिन:' जिनस्य । (वृ० प० ४३२)
४. केवलज्ञानी जिण तणे पासै सुणियो नांय ।
धर्म केवली-भाखियो, श्रवणपणे करि पाय ।।
सोरठा ५. श्रवणपणे करि ख्यात, भाव धर्म सुणवा तणां।
एहवं अर्थ जणात, वदै केवली तेह सत्य ।। ६.श्रवण रूप कहिवाय, वंछा रूप लहै जिको। वंछै धर्म सुहाय, ते पिण जाणे केवली ॥
दूहा
७. तथा केवली नैं जिणे, स्वयमेव प्रश्न पूछेह । पुनः केवली पै सुण्यो, केवली श्रावक तेह ।
७. केवलिसावगस्स वा। 'केवलिसावगस्स व' त्ति केवली येन स्वयमेव पृष्ट: श्रुतं वा येन तद्वचनमसौ केवलिश्रावकस्तस्य ।
(वृ० प० ४३२) ८. केवलिसावियाए वा।
८. इमज केवली नी जिका, तंत श्राविका ताम ।
ए बिहुं पै अणसांभल्यां, धर्म लहै अभिराम ।। ६. सेव केवली नी करै, अन्य भणीं कथ्यमान ।
सुण धारै ते जिण तणो, कह्यो उपासग जान ।।
६. केवलिउवासगस्स वा। 'केवलिउवासगस्स व' त्ति केवलिन उपासनां विदधानेन केवलिनवान्यस्य कथ्यमानं श्रुतं येनासौ केवल्युपासकः ।
(वृ० प० ४३२)
श०६, उ० ३०,३१, ढाल १७०,१७१ १५
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org