SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ वा०—केयक श्रमण निग्रंथ जमाली नां ए अर्थ प्रति न श्रद्धं । तेहनुं मतजे कडेमाणे कडे कहितां करतो थको ते क्रियमाण - विद्यमान वस्तु, तेहनुं करिखूं पिण अविद्यमान वस्तु नुं करिवूं न हुवं । जिम आकाश ने विषे फूल न हुवै। छती वस्तु हुवै, अछती न हुवै। जो अछती हुवे तो खरविसाण पिण हुवै । अछतापणां नां अविशेष थकी ।' वली जे कीधां नुं करिखूं ते पक्ष नै विषे नित्यक्रियादिक दोष कह्या छै, ते अछता नुं करिवूं ते पक्ष ने विषे पिण तुल्य वर्ते । तथा निश्च अत्यंत अछतो न करियै असद्भाव थकी, खर विसाण नीं परं । अथ अत्यंत अछतो पिण करिय तिवारे नित्य ते अछतो करण प्रसंग । वली अत्यंत अछता करण के विषे क्रिया समाप्ति न हुवै। तथा अत्यन्त अछता नां करण के विषे क्रिया नों विफल पणों अछतापणां थकीज खरविसाण नीं परं । अथवा अविद्यमान नो करणो अंगीकार कीधे छते नित्यक्रियादिक दोष कष्टतरका हुवे अत्यंत अभाव रूपपणां थकी। विद्यमान पक्ष ने विषे तो पर्याय विशेषण अर्पण थकी क्रिया व्यपदेश पिण हुवै यथा आकाशं कुरु तथा वली नित्य क्रियादिक दोष न हुवै वली अत्यंत अछता खरविषाणादिक ने विषे ए न्याय न हुवै। जे वली का पूर्व अछतो हीज ऊपजतो थको रोहनं विषे कहिये जो पूर्व न यूँ तो तो दी किण कारण थकी तुझ ने खरविषाण पिण न दीसँ । बली कहा दीर्घ क्रियाकाल दी तेहने विषे कहिये प्रति समय उत्पन्न होवा वाली परस्पर किंचिद भिन्न रूपवाली स्थास कोशादिक प्रारम्भ समय नै विषय पिण त्यार होवा वाली घणी कार्य कोटी नो पिण दीर्घ क्रियाकाल दी, तदा इहां घटनों स्यूं ? जेणे करी कहिये छँ दीस छँ दीर्घ क्रिया काल घटादिक नुं इति । - २९२ दीस इति प्रत्यक्ष विरोध तो पूर्व न युं छतो वली जे क ु-नारंभ एव दृश्यते इत्यादि, घट नां आरंभ ने विषे घट न दीर्स, तेहनुं उत्तर कहे अनेकार्य आरंभ में विये अनेरी कार्य किम दीखें, पट नां आरंभ में विषै जिम घट न दीस तिम शिवक अनैं स्थासकादिक कार्य विशेष घट स्वरूप न हुवै तिण कारण थकी शिवकादिक काल नैं विषे किम घट दीसे इति । वलि स्यूं अंत समय में विषेहीज घट प्रारंभ्यो, तिण काल न विषेहीज ए घट दी, तिवारी कांइ दोष ? इम क्रियमाण कहितां करिया लागो ते कीधूं हुवै क्रियमाण समय निरंशपणां थकी । अन जो वर्तमान समय क्रिया काल ने विषे पिण अणकीधी वस्तु, तिवारी अतिक्रमे छते किम करियूँ ? अथवा किम आगामी काले ? क्रिया नां उभय काल न विषे पिण विनष्ट अने अनुत्पन्नपणे करी असतपण चकी असंबध्यमानपणां वकी ते भगी किया कालहीन क्रियमाण कहितां करिया लागो ते कृतंहिता की कहिये आप १. यह वार्तिका टीका के आधार पर की हुई है । प्रथम पेराग्राफ की टीका ऊपर के चार सोरठों के सामने आ गई। इसलिए वार्तिका के सामने उसे नहीं रखा गया। भगवती-जोड़ Jain Education International - वा० अपि च कृतकरणपक्षे नित्यक्रियादयो दोषा भणितास्ते च असत्करणपक्षेऽपि तुल्या वर्त्तन्ते, तथाहिनात्यन्तमसद् क्रियतेऽसद्भावात् खरविषाणमिय, अधारयन्ता सदपि क्रियते तदा नित्यं तत्करणप्रसङ्गः, न चात्यन्तासतः करणे क्रियासमाप्तिर्भवति, तथाऽत्यन्तासतः करणे क्रिया वैफल्यं च स्यादसत्वादेव रविषाणवत्। अथ च अविद्यमानस्य करणाभ्युपगमे नित्यक्रियादयो दोषाः कष्टतरका भवन्ति, अत्यन्ताभावरूपत्वात् खरविषाण इवेति विद्यमानपक्षे तु पर्यायविशेषेणार्पणात् स्यादपि क्रियाव्यपदेशो यथाऽऽकाशं कुरु, तथा च नित्यक्रिया - दयो दोषा न भवन्ति, न पुनरयं न्यायोऽत्यन्तासति खरविषाणादावस्तीति यच्चोक्तं पूर्वं मसदेवोत्पद्यमानं दृश्यत इति प्रत्यक्षविरोधः, तत्रोच्यते, यदि पूर्वमभूतं सद्भवदृश्यते तदा पूर्वमभूतं सद्भवत् कस्मात्त्वया खरविषाणमपि न दृश्यते । 'पयोक्तं दीर्षः किल दृश्यते तत्रोच्यते प्रतिसमयमुत्पन्नानां परस्परेपनि सुबीनां स्थासकोसादीनामारम्भसमयेष्वेव निष्ठानुयायिनीनां कार्यकोटीनां दीर्घः क्रियाकालो यदि दृश्यते तदा किमत्र घटस्यायातं ? येनोच्यते दृश्यते दीर्घश्च क्रियाकालो घटादीनामिति चोक्तं नारम्भ एवं दृश्यते इत्यादि तत्रोच्यते कार्यारम्भे कार्यान्तरं कथं दृश्यतां पारम्भे पटवत् ? शिवकस्थासकादयश्च कार्यविशेषा घटस्वरूपा न भवन्ति, ततः शिवकादिकाले कथं घटो दृश्यतामिति ? कृतमिति किंच अन्त्यसमय एव घटः समारब्धः ? तत्रैव च यद्यसौ दृश्यते तदा को दोष ? एवं च किमान एव कृतो भवति क्रियमाणमवस्य निरंशस्यात् यदि च संप्रतिसमये क्रियाकाले वस्तु तदाऽतिक्रान्ते कथं कथं या एष्यति ? क्रियाया उभयोरपि विनष्टत्वानुत्पन्नत्वेनासत्त्वादसम्बध्यमानत्वात् तस्मात् क्रियाकाल एव क्रियमाणं For Private & Personal Use Only - - --- www.jainelibrary.org
SR No.003619
Book TitleBhagavati Jod 03
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1990
Total Pages490
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy