________________
स्थविरां नों ए पक्ष - अणकीधा प्रतं न करिये किण कारण थकी, अभाव थकी आकाश- पुष्प नीं परं । अथवा अकृत ते अविद्यमान प्रते पिण करिये तो खर के श्रृंग पिण करियै ।
ननु शब्द निश्चय अर्थ नं विषे । जे नित्य क्रियादिक दोष कृत करण पक्ष विषे तुम्हे कह्या ते असत करण पक्ष ने विषे पिण तुल्य वा कष्टतरका हुवे । तथा तुम्हारे मते पूर्वे न ययुं ते धातो दी, तिको नहीं जो अगाधुं बातो दी तो खर-विसाण पिण किम न दीस।
समय-समय प्रति ऊपनां परस्पर विलक्षण अति बहु स्थासकोसादिक कार्य कोटि नौ दीर्घ क्रियाकाल जो दीसे तो इहां कभी कि कहि ?
अन्य कार्य नां प्रारंभ ने विषे अन्य कार्य किम दीखें, जिम पट नां आरंभ न विषे घट नीं परं । सिवक अनै स्थासकादिक कार्य विशेष घट सरूप न हुवै, ते भणी सिवकादि काल ने विषे घट किम दीस ।
अंत समय ने विषेहीज घट प्रारंभ्यो तिणहिज समय नं विषे ए घट दीसँ तिवार कांइ दोष ? एतले कांइ पिण दोष नथी । अनें जो संप्रति वर्त्तमान काल नं विषे अगकीधो हुवे तो अतीत काल में विधे किम क अनं अनागत काल नैं विषे किम करिये इत्यादि बहु विस्तार ते विशेषावश्यक ग्रंथ थकी जाणवो ।
५८ * तिहां जे तेह श्रमण निग्रंथ, जमाली अणगार नो वच सद्दहंत । प्रतीते रुचे ते जमाली प्रतेह, अंगीकार करी विचरेह ||
-
1
५१. तिहां जे तेह श्रमण निर्बंध जमाली नां ए अर्थ नें नहीं सद्दत । नहीं प्रतीते न रुचं लिगार,
ते जमाली अणगार नां कनां थी तिवार ।।
दर राजा
Jain Education International
आह च
थेराण मयं नाकयमभावओ कीरए खपुष्कं व । अहव अकपि कीरइ कीरउ तो खरविसाणंपि ॥ चिकिरियादोसा न तुला असइतरया वा । पुव्वमभूयं च न ते दीसइ कि खरविसाणंपि ?
For Private & Personal Use Only
पइसमउप्पन्नाणं परोप्परविलक्खणाण सुबहूणं । दीहो किरियाकालो जइ दीमइ किं च कुंभस्स ॥ अन्नारंभ अन्नं किह दीसउ ? जह घड़ो पडारंभे । सिवगादओ न कुंभो किह दीसउ सो तदद्धाए ?
अंते च्चिय आरद्धो जइ दीसइ तंमि चेव को दोसो ? अकयं च संपइ गए किहु कीरउ किह व एसंमि ?" इत्यादि बहु चतव्यं तच्च विशेषावश्यकादयगन्तव्यमिति । ( वृ० प०४८७, ४८८)
५८. तत्थ णं जे ते समणा निग्गंथा जमालिस्स अणगारस्स एयम सद्दति पत्तियंति रोयंति, ते णं जमालि चेव अणगारं उपसंपज्जिता पं विहरति ।
५६. तत्थ णं जे ते समणा निग्गंथा जमालिस्स अणगारस्स एनोतिनो पतित मोरोपं जमालिस्स अणगारस्स अंतियाओ
१. स्थविराणामयं पक्ष : नाऽकृतं क्रियते कस्मात् अभावात् खपुष्पवत् अथवा कृतमपि क्रियते तदा खरविषाणमपि क्रियताम् ।
२. नच्चेत्यादि ननु इति निश्चये ये नित्यक्रियादयो दोषाः कृतकरणपक्षे त्वया भणितास्ते सत्करणपक्षेपि तुल्याः कष्टतरका वा भवति । तथा तव मते पूर्वमभूतं भवद् दृश्यते तन्न यदि दृश्यते तदा खरविषाणमपि कथं न दृश्यते ।
३. समेत्यादि प्रतिसमयोत्पन्नानां परस्पर विलक्षणानां सुबीनां स्वासकोधादीनां कार्यकोटीनां दीर्घः शियाकालो यदि दृश्यते तदात्र कुंभस्य किमायातं न किमपीति ।
४. अणामेत्यादि अन्यारंभेश्यत् कथं दृश्यतां यथा पटारंभे टवत् शिवकादयश्च कार्यविशेषा घटस्वरूपा न ततः तदद्धाए शिवकादिकाले स घटः कथं दृश्यतामिति ।
५. अन्तेच्चियेत्यादि अन्त्यसमये एव घटः प्रारब्ध:, तंमिसमये यदि दृश्यते घटे सदा को दोष: ? न को पीति । यदि च संप्रति वर्त्तमाकालेऽकृतं तदागतेऽतीते काले कथं क्रियतां कथं वा एष्यति काले चेति ।
० ६, उ० ३३, ढाल २१४ २६३
www.jainelibrary.org