________________
गीतक संद
३८. अब कयूँ पिण जो
कीजिये तो नित्य ही करिवूं वही। कीधापणां भी घुर समय जिम क्रिया- समाप्ती
नहीं ॥
३६. सहु काल में क्रियमाण थी जे आदि समया नीं परै । करिवाज मांड कर तो क्रिया विफल हुवे तरं ॥
वही
नी
४०. जे पूर्व अद्यतो हीजते तो छतो दी प्रत्यक्ष एह विरोध थे वलि जमाली चिन्तै सही ॥ ४१. तिम पट प्रमुख जे कार्य निष्पत्ति विषेज जाणियै । दीर्घ ही पहिह्याणियं ।। घट आदि कार्य न देखिये पिण नहि देखिये ॥ आदि कारज संभवे । न क्रिया अवसाने हुवै ॥
जे क्रिया करिया तणुं कालज ४२. जे भणी प्रारंभ काल में शिवादि-पिडादि अवस्था विये ४३. क्रिया नां अवसान में
घट
तो क्रिया काले कार्य युक्त
वा० - भाष्यकार कहै छै - इहलोक ने विषे जे पुरुषे क्रियमाण करवा लावू ते कृतं कहितो की हम अंगीकार कर ति पुरुये विद्यमान नीज करण क्रिया अंगीकार कीधी । वली तिण प्रकार छते बहु दोष नीं निष्पत्ति हुवै ।
इहां जे कीघ्रं ते क्रियमाण न हुवै कस्मात् — किण कारण थकी ? तब्भावाओ ते सत्पणां थकी - वस्तु नां विद्यमानपणां थकी इत्यर्थः । केहनी परे ? चिरंतन घट नी परं । अथवा कृतं अपि क्रियते कहितां कीधां प्रतं पिण कीजिये तो नित्य करिवूं । वली क्रिया समाप्ति न हुवै सदा काल कीधा ने हीज क्रियमाणपणां थकी । जो क्रियमाण कहितां करवा लागा ते कृतं कहितां कीधो हुवै तिवारं क्रिया नों निर्फलपणो हुवे । तथा पूर्वे न थयुं ते थातो दीसे तथा जे भणी घटादिक नीं निष्पत्ति नै विषे दीर्घ क्रिया काल दीसं छै ।
२९० भगवती-जोड़
Jain Education International
३८. कृतमपि क्रियते ततः क्रियतां नित्यं कृतत्वात् प्रथमसमय इवेति, न च क्रियासमाप्तिर्भवति
( वृ० प० ४८७ ) ३६. सर्वदा क्रियमाणत्वादादिसमयवदिति, तथा यदि क्रियमाणं कृतं स्यात्तदा क्रियावैफल्यं स्याद् (१० १०४०७) ४०. तथा पूर्वमसदेव भवद्दृश्यते इत्यध्यक्षविरोधश्च (बृ० प० ४८७) ४१. तथा घटादिकार्यनिष्पत्तौ दीर्घः क्रियाकालो दृश्यते ( वृ० १०४८७) ४२. यतो नारम्भकाल एव घटादिकार्यं दृश्यते नापि स्थासकादिकाले ( वृ० प० ४८७ ) तया वान
४३. युक्तं तहि तत्कियावसाने कालेषु युक्तं कार्यं किन्तु
( वृ० प० ४८७ )
वा० - आह च भाष्यकार:जस्सेहजमार्ग कति ते विमाणस्स । करणकिरिया पवन्ना तहा य बहुदोस पडिवत्ती' ॥ कयमिह न कज्जमाणं तब्भावाओ चिरंतणघडोव्व । अहवा कयंपि कोरइ कीरउ निच्चं न य समत्ती ॥ किरियापुवमभूयं च दीसए हुतं । दीसइ दीहो य जओ किरियाकालो घडाईणं ॥
१. इहास्मिन् लोके येन नरेण क्रियमाणं कृतमित्यभ्युपगतं तेन नरेण विद्यमानस्यैव करणक्रियाप्रतिपन्नांगीकृता तथा च सति बहुदोषनिष्पत्तिर्भवति ।
२. तथाहि कयमित्यादि इह यत् कृतं तत् क्रियमाणं न भवति कस्मात् तद्भावाओत्ति तत्सत्त्वाद् वस्तुनो विद्यमानत्वादित्यर्थः वित्? चिरंतनपत्
अथवा कृतमपि क्रियते ततः नित्यं क्रियतां न च क्रियासमाप्तिर्भवति सर्वदा तस्यैव क्रियमाणत्वात् । ३. किरियेत्यादि यदि क्रियमाणं कृतं स्यात्तदा क्रियावैफल्यं स्यादिति । तथा पूर्वमभूतं च भवद्दृश्यते । तथा यतः घटादीनां निष्पत्तौ दीर्घः क्रियाकालो
दृश्यते ।
For Private & Personal Use Only
www.jainelibrary.org