SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ सोरठा २४. भवन महिल कहिवाय, तेह तणी जे भींत नां । सहस्रगमैं करि ताय, उलंघतो अतिक्रमतो ॥ २५. तंती वीणा ताम, तल तालकांसिका नाम, गीत २६. मधुर मनोहर आम उदघोषण अभिराम २७. अति कोमल ध्वनि करेह, स्तवनाकारक जन तणां । या नूपुर प्रमुखेह, भूषण संबंधी ध्वनि करी ॥ ॥ २८. अपमाने तथा वैराग्यवशेह से २१. विवर भूमि मां रे गिरि नीं गुफाज ताय, ३०. प्रधान पर्वत सार, उच्च अविरल आगार, ३१. बली देवकुल ताम, चच्चर ने आराम, ते हस्त तणां तला । वाजित्र नां करी ॥ जय एहवा वर तिण करिने जे ३५. ह्य नुं रव हींसार, वर रथ नां भिणकार, ३६. जननां अति मधुरेण, अंबर तल प्रति ३७. सुगंध फूल नी ताम ऊर्द गई अभिराम " Jain Education International शब्द नां मिश्र छे । अन्य ३८. वर कृष्णागरु ताम, तसु निवह करि आम शब्द अणधारतो । रव चित्त हरतूं न तसु ॥ शृंघाटक त्रिक बक फुन वर पुष्प जाति वनखंड जे ॥ ३२. तरु पुष्पादीमंत, तेह उद्यान कहीजिये । कानन जे सोमंत नगर दूरवर्ती तिको ॥ ३३. सभा अने पो स्थान, जसु प्रदेश लघु भाग जे । मोटा भाग पिछान, देश रूप कहियै कहिये तमु ॥ कंदर तेह कहीजिये । अथवा अंतर गिरि तणां ॥ प्रासाद सप्तभूमि प्रमुख ऊषण भवण तणो अरथ ।। ३४. तेह विषे पड़छंद, शत सहस्र लक्ष संकुला । करतो तो सोद, नगर जिचे व नीकलं ॥ गुलगुलाट रव गज तणां । घणघणाट रव मिश्र करि ।। महा कलकल शब्दे करी । तेण, सर्व प्रकारे पुरतो ।। वली चूर्ण नीं वास तिण करिने नभ मलिन रज । जे ।। पीड़ा सिल्लक धूप फुन जीव लोक जिम वासतो || २४. भवती (पती) सहस्साई समइमा सम इच्छिमाणे' समतिक्रामन्नित्यर्थः ( वृ० प० ४८३) २५. ' तंतीतलताल गीयवाइयरवेणं' तन्त्री-वीणा तला:हस्ताः तालाः -- कांसिकाः तलताला वा-हस्तताला: गीतवादिते प्रतीते एषां यो रवः स तथा तेन । (बु०प०४०३) २६. 'महुरेणं मणहरेणं' 'जय जय सदुग्घोस मीस एणं' जयेतिशब्दस्य यद् उद्घोषणं तेन मिश्रो यः स तथा तेन ( वृ० प० ४०३) २७. 'मंजुमंजुणा घोसेणं' अतिकोमलेन ध्वनिना स्तावलोकसम्बन्धिनानपुरादिगणसम्बन्धिना वा ( वृ० प० ४८३ ) २८. 'अपमाणे ति अप्रतिबुद्धपमान: शब्दान्त राष्धनधारवन् अत्रत्मानो वा अनपहियमाणमानसो वैराग्यगतमानसत्वादिति ( वृ० प० ४८३ ) २. राणि भूमिविवराणि मिरीणां विवराणिगुहाः पर्वतान्तराणि वा ( वृ० प० ४८३) ३०. निश्विराः प्रधानपर्वताः प्रासादाः सप्त भूमिकादमनभवनानि उच्चारलगेहानि - (२०१० ४०३) ३१. देवकुलानि - प्रतीतानि शृङ्गाटकत्रिकचतुष्कचत्वराणि प्राग्वत् आरामाः --- पुष्पजातिप्रधाना वनखण्डाः (बु० प० ४८३) ३२. उद्यानानि पुष्पादिमद्युक्तानि काननानिनगराद् दूरवर्तीनि ( वृ० प० ४८३) ३३. सभा आस्थायिकाः प्रपा– जलदानस्थानानि एतेषां ये प्रदेश देशरूपा भागास्ते तथा तान्, तत्र प्रदेशालघुतरा भागाः देशास्तु महत्तराः ( वृ० प० ४८३ ) ३४. 'पडियासयस हस्तसंकुले करेमाणे' त्ति प्रतिश्रुच्छतसहस्रसंकुलान् प्रतिशब्दलक्षसङ्कुलानित्यर्थः कुर्वन् निर्गच्छतीति सम्बन्धः ( वृ० प० ४८३ ) ३५. गुलुगुलाइ पाइसीए (बु० प० ४०३) ३६. मा कलकलरवेग व जगस्य सुमहरे पूरेतोऽवरं ( वृ० प० ४८३ ) ३७. समंता सुयंधवर कुसुम चुन्न उब्विद्धवासरेणुमइलंणभं करेंते' सुगन्धीनां वरकुसुमानां चूर्णानां च 'उन्विद्ध: ऊर्ध्वगतो यो वासरेणुः - वासकं रजस्तेन मलिनं ( वृ० प० ४८३ ) ३८. कालागुरुपवरकुंदुरुक्क तुरुक्कधूवनिवहेण जीवलोगमिव वारा काला धन्यविशेषः प्रवरकु यत्तत्तया - वरचीडा तुरुक्कं -- सिल्हूकं धूपः - तदन्यः एतल्लक्षणो वा एषामेतस्य वा यो निवहः स तथा तेन जीवलोकं वासयन्निवेति (१० प० ४८३) श० ६, उ० ३३, ढाल २१३ २८३ For Private & Personal Use Only www.jainelibrary.org
SR No.003619
Book TitleBhagavati Jod 03
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1990
Total Pages490
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy