________________
कहिवी ते
देवलोगपरित्यादि देवलोक ने विषे परिषह से मन जेहनों, ते देवलोकपरिग्रह देवगतिगामी इत्यर्थं । अने इहां एक-एक अंतरद्वीप में विषे एक-एक उद्देशक वलि तिहां एकोरुक द्वीप नों उद्देशो कह्यां पार्छ चोथो आभासिक द्वीप नों उद्देशो, तिहां सूत्र पाठ -- कहि मं दाहिमित्तानं भासियमस्साणं आभासिपदीये णामं दीवे परमते ? गोमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासधरपव्वयस्स पुरमा परिता दाहिणपुरथिमिले लवणसमुदं तिष्णि जोषणाई ओगाहिता एत्थ णं दाहित्वा आभासियमस्सा आभासपदीचे गामं । बी एकोरुक द्वीप नी परं जाणो
नवमशते चतुर्थोध्देशकार्यः || ६ |४ ||
इम वैषाणिक द्वीप नों पंचमो उद्देशो पिण । णवरं दक्षिण पश्चिम नां चरिमांत थकी - एतले नैरुत कूण थी ।
नवमशते पंचमोददेशकार्यः ॥१॥५॥
इम लांगलिक द्वीप नों उद्देशो छठो पिण । णवरं उत्तर अने पश्चिम ने चरिमांत थकी - एतले वायव्य कूण थी ।
नवमशते षष्ठो देशकार्यः ॥ २४६ ॥
इम हयकर्ण द्वीप नों उद्देशो पिण । णवरं एकोहक नां उत्तर पूर्व चरिमांत थकी-एतले ईशाणकूण थकी लवणसमुद्र च्यारसौ योजन अवगाहीजं, तिवारं च्यारसी योजन नों लाम्बो पहुलो हयकर्ण द्वीप छै
1
नयमते सप्तमो देशकार्यः ||२७||
इस गजकर्ण द्वीप नों उदेशक पिण । णवरं ए आभासिक द्वीप नां दक्षिण पूर्व नां चरिमांत थकी - एतले अग्निकूण थी च्यारसी योजन लवणसमुद्र अवगाहीजे, तिवार व्यारसी योजन नोकर्ण द्वीप है।
नवमशते अष्टमोददेशकार्यः ॥८६॥
इम गोकर्णद्वीप नों उद्देशो पिण । णवरं वैषाणिक द्वीप ने दक्षिण पश्चिम नां चरिमांत की मुझे प्यार सो योजन अबमाहिये तिहां गोकर्ण द्वीप वेष[कर्ण] द्वीप सरीखी जाणव
I
नवमशते नवमोद्देश कार्थः ॥६६॥
इम शष्कुलिकर्ण द्वीप नों उद्देशो पिण । णवरं लांगलिक द्वीप नां उत्तर अपर चरिमांत थी - एतले वायव्य कूण थी। शेष हयकर्ण सरीखो ।
नवमशते दशमोद्देशकार्यः ॥ ६ ॥१०॥
इम आदर्शमुख द्वीप, मेढमुख द्वीप, अयोमुख द्वीप, गोमुख द्वीप ए च्यार, ते हयकर्णादिक च्यार द्वीप छँ, तेहने अनुक्रमे ईशाण, अग्नि, नैरुत, वायव्य कूण नां चरिमांत थकी पांचसौ योजन लवणसमुद्र अवगाही ने पांचसौ जोजन लांबा - चोड़ा, ते प्रतिपादक च्यार उद्देशा हुवै इति ।
नवमशते एकादशादारभ्याचतुर्दशो देशकार्थः ॥ ६।११-१४॥
१२ भगवती - जोड़
Jain Education International
For Private & Personal Use Only
मान्तरद्वीपरततां वा सापि विद्या द्वाच्या ? इस्पाह देवलोकपरिग्ग' स्वादि, देवलोकः परियहो देषां ते देवलोकपरिग्रहाः देवगतिगामिनः इत्यर्थः कस्मिन्नन्तरद्वीपे एकंक उद्देश: रात्र कोकीपोश कानन्तरमा भासिकद्वीपो देशकः तत्र चैवं सूत्रं । ( वृ० प० ४२६ )
सेसं जहा एगुरुयाणं ।
एवं वैषाणिकद्वीपो देशकोऽपि मान्तादिति पञ्चमः ।
एवं मूलिकद्वीपो कोऽपि मान्तादिति षष्ठः |
( जी० ३।२१९ )
सप्तमः ।
नवरं दक्षिणापराच्चर( वृ० प० ४२९ )
नवरमुत्तरापरावर ( वृ० प० ४२९)
एवं द्वीपको नवरमेकस्योत्तरपौ रस्त्याच्चरमान्ताल्लवण समुद्रं चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भो हकद्वीपो भवतीति (० ० ४२९)
एवं पोकोऽपि नवरं द्वीप आभासिकद्वीपस्य दक्षिणपी रस्त्याच्च रमान्ताल्लवण समुद्रमवगाह्य चत्वारि योजनशतानि हयकर्णद्वीपसमो भवतीत्यष्टमः । ( वृ० प० ४२६ )
J
एवं मोड द्वीपोद्देश कोऽपि नवरमसौ वैषाणिकड़ीपस्य दक्षिणापराच्चरमान्तादिति नवमः ।
( वृ० प० ४२९ )
एवं कुलकर्णीकोऽपि वरमसौलिकद्वीपस्योत्तरापराच्चरमान्तादिति दशमः ।
(२०१० ४२१)
एवमादर्शमुखद्वीपमेण्ढमुखद्वीपायोमुखद्वीप गोमुखद्वीपा रूपादीनां च पूर्वीत पूर्व दक्षिण दक्षिणापरापरोत्तरेभ्यश्च रमान्तेभ्यः पञ्च योजनशतानि लवणोदधिमवगाह्य पञ्च योजनशतायामविष्कम्भा भवन्ति तत्प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति । ( वृ० प० ४२६ )
www.jainelibrary.org