SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कहिवी ते देवलोगपरित्यादि देवलोक ने विषे परिषह से मन जेहनों, ते देवलोकपरिग्रह देवगतिगामी इत्यर्थं । अने इहां एक-एक अंतरद्वीप में विषे एक-एक उद्देशक वलि तिहां एकोरुक द्वीप नों उद्देशो कह्यां पार्छ चोथो आभासिक द्वीप नों उद्देशो, तिहां सूत्र पाठ -- कहि मं दाहिमित्तानं भासियमस्साणं आभासिपदीये णामं दीवे परमते ? गोमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासधरपव्वयस्स पुरमा परिता दाहिणपुरथिमिले लवणसमुदं तिष्णि जोषणाई ओगाहिता एत्थ णं दाहित्वा आभासियमस्सा आभासपदीचे गामं । बी एकोरुक द्वीप नी परं जाणो नवमशते चतुर्थोध्देशकार्यः || ६ |४ || इम वैषाणिक द्वीप नों पंचमो उद्देशो पिण । णवरं दक्षिण पश्चिम नां चरिमांत थकी - एतले नैरुत कूण थी । नवमशते पंचमोददेशकार्यः ॥१॥५॥ इम लांगलिक द्वीप नों उद्देशो छठो पिण । णवरं उत्तर अने पश्चिम ने चरिमांत थकी - एतले वायव्य कूण थी । नवमशते षष्ठो देशकार्यः ॥ २४६ ॥ इम हयकर्ण द्वीप नों उद्देशो पिण । णवरं एकोहक नां उत्तर पूर्व चरिमांत थकी-एतले ईशाणकूण थकी लवणसमुद्र च्यारसौ योजन अवगाहीजं, तिवारं च्यारसी योजन नों लाम्बो पहुलो हयकर्ण द्वीप छै 1 नयमते सप्तमो देशकार्यः ||२७|| इस गजकर्ण द्वीप नों उदेशक पिण । णवरं ए आभासिक द्वीप नां दक्षिण पूर्व नां चरिमांत थकी - एतले अग्निकूण थी च्यारसी योजन लवणसमुद्र अवगाहीजे, तिवार व्यारसी योजन नोकर्ण द्वीप है। नवमशते अष्टमोददेशकार्यः ॥८६॥ इम गोकर्णद्वीप नों उद्देशो पिण । णवरं वैषाणिक द्वीप ने दक्षिण पश्चिम नां चरिमांत की मुझे प्यार सो योजन अबमाहिये तिहां गोकर्ण द्वीप वेष[कर्ण] द्वीप सरीखी जाणव I नवमशते नवमोद्देश कार्थः ॥६६॥ इम शष्कुलिकर्ण द्वीप नों उद्देशो पिण । णवरं लांगलिक द्वीप नां उत्तर अपर चरिमांत थी - एतले वायव्य कूण थी। शेष हयकर्ण सरीखो । नवमशते दशमोद्देशकार्यः ॥ ६ ॥१०॥ इम आदर्शमुख द्वीप, मेढमुख द्वीप, अयोमुख द्वीप, गोमुख द्वीप ए च्यार, ते हयकर्णादिक च्यार द्वीप छँ, तेहने अनुक्रमे ईशाण, अग्नि, नैरुत, वायव्य कूण नां चरिमांत थकी पांचसौ योजन लवणसमुद्र अवगाही ने पांचसौ जोजन लांबा - चोड़ा, ते प्रतिपादक च्यार उद्देशा हुवै इति । नवमशते एकादशादारभ्याचतुर्दशो देशकार्थः ॥ ६।११-१४॥ १२ भगवती - जोड़ Jain Education International For Private & Personal Use Only मान्तरद्वीपरततां वा सापि विद्या द्वाच्या ? इस्पाह देवलोकपरिग्ग' स्वादि, देवलोकः परियहो देषां ते देवलोकपरिग्रहाः देवगतिगामिनः इत्यर्थः कस्मिन्नन्तरद्वीपे एकंक उद्देश: रात्र कोकीपोश कानन्तरमा भासिकद्वीपो देशकः तत्र चैवं सूत्रं । ( वृ० प० ४२६ ) सेसं जहा एगुरुयाणं । एवं वैषाणिकद्वीपो देशकोऽपि मान्तादिति पञ्चमः । एवं मूलिकद्वीपो कोऽपि मान्तादिति षष्ठः | ( जी० ३।२१९ ) सप्तमः । नवरं दक्षिणापराच्चर( वृ० प० ४२९ ) नवरमुत्तरापरावर ( वृ० प० ४२९) एवं द्वीपको नवरमेकस्योत्तरपौ रस्त्याच्चरमान्ताल्लवण समुद्रं चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भो हकद्वीपो भवतीति (० ० ४२९) एवं पोकोऽपि नवरं द्वीप आभासिकद्वीपस्य दक्षिणपी रस्त्याच्च रमान्ताल्लवण समुद्रमवगाह्य चत्वारि योजनशतानि हयकर्णद्वीपसमो भवतीत्यष्टमः । ( वृ० प० ४२६ ) J एवं मोड द्वीपोद्देश कोऽपि नवरमसौ वैषाणिकड़ीपस्य दक्षिणापराच्चरमान्तादिति नवमः । ( वृ० प० ४२९ ) एवं कुलकर्णीकोऽपि वरमसौलिकद्वीपस्योत्तरापराच्चरमान्तादिति दशमः । (२०१० ४२१) एवमादर्शमुखद्वीपमेण्ढमुखद्वीपायोमुखद्वीप गोमुखद्वीपा रूपादीनां च पूर्वीत पूर्व दक्षिण दक्षिणापरापरोत्तरेभ्यश्च रमान्तेभ्यः पञ्च योजनशतानि लवणोदधिमवगाह्य पञ्च योजनशतायामविष्कम्भा भवन्ति तत्प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति । ( वृ० प० ४२६ ) www.jainelibrary.org
SR No.003619
Book TitleBhagavati Jod 03
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1990
Total Pages490
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy