SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ८. जोजन त्रिण सय उलंधिये, दक्षिण दिशि तगो तान । एगोरुक मनुष्य तणो इहां, द्वीप एकोरुक नाम ।। २. लांब विभपणे का तोनसौ जोजन जेह । जोजन नवसौ गुणचास नी परिधि किचित उनेह ॥ १०. ते इक पद्मवरवेदिका, एक वन खंड करि तेह | द्वीप ते सर्व थी वीडियो, इत्यादि पाठ कहे ॥ ११. वेदिका ने वनखंड नुं वर्णन अधिक विशाल । इम एणे अनुक्रमे करी, जिम जीवाभिगम विषे न्हाल ॥ १२. जाव शुद्धदंत द्वीपा लगे, जाव देवलोक में जाण । जावणहार ते मनुष्य छै, हे श्रमण ! आयुष्यमन ! माण | १३. जाव शब्द माहे आखियो तेह संक्षेप कहेह बलि वर्णन कल्पवृक्ष नों मनुष्य नो वर्णन जेह ॥ १४. ते सगलो कहिवूं इहां, ते द्वीप नां मनुष्य अवधार । चतुर्थ भक्त आहारी अछे पृथ्वी र पुष्प फल आहार ।। १५. ते दोष नां पृथ्वी नौ रस अछे, खांड प्रमुख तर्णे तुल्य । नों गृहादिक अपर तिहां नथी, घर कल्पवृक्ष अमूल्य ॥ १६. ते नरनों आयु पल्य तणो असंख्यातमो भाग सुविशेख । छह मास आउ रहै थाकतो, जद जोड़लो जनमै जी एक ॥। १७. इक्यासी दिन जोड़ला तणी, करें प्रतिपालना ताय । छींक बगासी करी मरी, ते सुरलोक में जाय ॥ वा०-- वाचनांतरे इम दीस छे एवं जहा जीवाभिगमे उत्तरकुरुवत्तव्वयाए वो णाणत्तं अट्ठ धणुसया उस्सेहो चउसट्टी पिट्ठकरंडया अणुसज्जणा नत्थि त्ति । तिहां ए अर्थ उत्तरकुरु नां मनुष्य नों त्रिण गाऊ नों शरीर मान कह्यो । इहां छप्पन अंतरद्वीपा मनुष्य नों आठसँ धनुष्य नों देहमान । वलि उत्तरकुरु नां मनुष्यां रं दो सौ छप्पन पृष्ठकरंडक छे अने छप्पन अंतरद्वीप नां नर ने चौसठ पृष्ठकरंडक है। तथा उत्तरकुराए णं भंते ! कतिविधा कुराए मणुया अणुसज्जति ? गोवमा ! छन्हिा मया अगुसज्जति तं जहा पउमगंधा, मियगंधा अममा, तेतली सहा सणिचरा य' । छ प्रकार नां मनुष्य कह्या ते जाति नां अंतरद्वीप ने विषे मनुष्य नथी । अंतरद्वीप ने इहां तीन नानात्व स्थान का । वलि अनेरा पण स्थित्यादिक में नानात्व छँ, किन्तु अभियुक्त करिकै जाणवा । एकोरुक द्वीप नों उद्देो । नवमशते तृतीयोदेशकार्यः ||९|३|| ए वाचनांतरे कह्यो - हिवै प्रकृत वाचना आश्रयी ने कहिये छै । कठा तांइ, ए जीवाभिगम सूत्र इहां कहिवूं ते कहै छै – जाव इत्यादिक ज्यां लगै शुद्धदंत द्वीप छै शुद्धदंत नामै अठावीसमों अंतरद्वीप नीं वक्तव्यता ज्यां लगें, तिका पिण कठा ताई १. जी० ३।६३१ Jain Education International ८. तिणि जोयणसयाई ओगाहिता एत्थ णं दाहिणिल्लाणं एगूरुयमणुस्साणं एगूरुयदीवे नामं दीवे पण्णत्ते । ६. तिणि जोयणसयाई आयाम विक्ख भेणं, नव एगुणबन्ने जोयस किचि विसे परिवशेवेणं । १०. से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समता संपरिक्खित्ते । ११. दोण्ह वि पमाणं वण्णओ य एवं एएणं कमेणं एवं जहा जीवाभिगमे [ ३।२१७] । १२. जाव सुद्ध दंतदीवे जाव देवलोगपरिग्गहा णं ते मणुया पण्णत्ता समणाउसो ! ११. इह च वेदिकावनखण्ड पक्षमनुष्य मनुष्यीवर्ण कोभिधीयते । ( वृ० प० ४२८ ) १४. तथा तन्मनुष्याणां चतुर्थभक्तादाहारार्थं उत्पद्यते, ते च पृथिवीरसपुष्पफलाहाराः । ( वृ० प० ४२९) १५. तत्पृथिवी च रसतः खण्डादितुल्या, ते च मनुष्या वृक्षगेहाः, तत्र च गेहाद्यभावः ( वृ० प० ४२९ ) १६. तन्मनुष्याणां च स्थितिः पत्योपमासंख्येवभागप्रमाणा षण्मासावशेषायुषश्च ते मिथुनकानि प्रसुवते । (बु० ० ४२६) १७. एकाशीति च दिनानि तेऽपत्यमिथुनकानि पालयन्ति, उच्छ्वसितादिना च ते मृत्वा देवेषूत्पद्यन्ते । वा० For Private & Personal Use Only (००४२९) - वाचनान्तरे त्विदं दृश्यते - एवं जहा जीवाभिगमे '''' त्रायमर्थः उत्तरकुरुषु मनुष्याणां त्रीणि गब्यूतान्युत्सेध उक्त इह त्वष्टौ धनुःशतानि तथा तेषु मनुष्याणां द्वे शते षट्पञ्चाशदधिके पृष्ठकरण्डकानामुक्ते चतुःषष्टिरिति । तथा 'उत्तरकुराए णं भंते ! इत्येवं मनुष्याणामनुषज्ञ्जना तत्रोक्ता इह तु सा नास्ति, तथाविधमनुष्याणां तत्राभावात् एवं चेह त्रीणि नानात्वस्थानान्युक्तानि, सन्ति पुनरन्यान्यपि स्थित्यादीनि, किन्तु तान्यभियुक्तेन भावनीयानीति, अयं चेहैको रुकद्वीपोद्देशकस्तृतीयः । ( वृ० प० ४२९ ) अथ प्रकृतवाचनामनुसृत्योच्यते किमन्तमिदं जीवाभिगमसूत्रमिह वाच्यम् ? इत्याह-'जावे' स्वादि यावत् शुद्धवन्तद्वीपः बुद्धन्ताभियानाडाविशति श० ६, उ० ३,४, ढाल १७० ११ www.jainelibrary.org
SR No.003619
Book TitleBhagavati Jod 03
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1990
Total Pages490
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy