________________
प्रदेश आधी चरिमांत-प्रदेश अचरिमांत-प्रदेश छ, एहनों परमार्थ कहिये छएहवी अखंड रूप चितवी ने पूछीइं तो पूर्वोक्त छ भांगा मांहिले एके भांगे कहिवावै नहीं। अनै जो असंख्यात प्रदेशावगाढ़ अनेकावयव विभाग रूप चितवीइं तो यथोक्त'णियमा अचरिमं चरिमाणि य चरिमंतपएसा अचरिमंतपएसा य' एह एक भांगो कहिवाई ते किम ? रत्नप्रभा पृथ्वी ए आकारै छ, एह पृथ्वी नां प्रत्येक तथाविधएकत्व परिणत छेहला जे खंडुक ते चरिम कहिई। अनैं जे वलि विचलं जे मोटू एक रत्नप्रभा नुं खंडुक तथाविध एकत्व परिणाम युक्त माट एकपणे चितव्यं ते अचरिम---मध्यवत्ति कहीइं-एतल अचरिम-चरिमाणि य । ए बे मिली नै एक भांगो जाणवो । अखंड एक पृथ्वी माहै ए बे नी समुदाय चिंतवणी माट। एतलै एह अवयवावयवीरूप चिंतवणी नों भांगो कह्यो ।
हिवै जो प्रदेशपणे चितवीइं तो 'चरिमंतपएसा य अचरिमंतपएसा य', एह भांगो कह्यो। ते किम ? जे बाह्य खंडगत प्रदेश ते चरिमांत-प्रदेश अनै जे मध्य एक खंडगत प्रदेशे ते अचरिमांत-प्रदेशे कहीइं। तथा यथोक्त रूप रत्नप्रभा प्रांते एकप्रदेशिक श्रेणि पटलगत प्रदेशे ते चरिमांत-प्रदेश कहीइं अनैं मध्य भाग गत प्रदेश ते अचरिमांत-प्रदेश कहीइं । इम सर्वत्र भावना जाणवी। एवं जाव अहे-सत्तमा पुढ़वी । सोहम्माइं जाव अणुत्तरविमाणाणं एवं चेव ईसिप्पभारावि लोगे वि एवं चेव एवं अलोगे वि इत्यादि । २७. यावत प्रभू ! वेमाणिया, फर्श चरिम करि जोयो।
स्य चरिमा के अचरिमा? जिन कहै दोनू होयो ।
एतदुक्त भवति–अवश्यंतयेयं केवलभङ्गवाच्या न भवति, अवयवावयविरूपत्वादसंख्येयप्रदेशावगाढ़त्वाद्यथोक्तनिर्वचनविषयवेति । ___ एवमवस्थितायां यानि प्रान्तेषु व्यवस्थितानि तदध्यासितक्षेत्रखण्डानि तानि तथाविधविशिष्टकपरिणामयुक्तत्वाच्चरमाणि, यत्पुनर्मध्ये महद् रत्नप्रभा. क्रान्तं क्षेत्रखण्डं तदपि तथाविधपरिणामयुक्तत्वादचरमं तदुभयसमुदायरूपा चेयमन्यथा तदभावप्रसङ्गात् ।
प्रदेशपरिकल्पनायां तु चरमांतप्रदेशाश्चाचरमांत प्रदेशाश्च, कथं ? ये बाह्यखण्डप्रदेशास्तेचरमांतप्रदेशाः ये च मध्यखण्डप्रदेशास्तेऽचरमांतप्रदेशा इति, ... एवं शर्करादिष्वपि।
(वृ० प० ३६५,३६६)
सोरठा २८. जे वेमानिक देव, न लहै भव संभव फरस ।
तत्र अनुत्पति हेव, मुक्तिगमन थी फरस चरम ।
२७. जाव
(श० ८।२२५) वेमाणिया णं भंते ! फासचरिमेणं किं चरिमा ? अचरिमा ?
गोयमा चरिमा वि अचरिमा वि। (श० ८।२२६) २८. ये वैमानिकभवसम्भवं स्पर्श न लप्स्यन्ते पुनस्तत्रानुत्पादेन मुक्तिगमनात्ते वैमानिका: स्पर्शचरमेण चरमाः ।
(वृ० प० ३६६) २६. ये तु तं पूनर्लप्स्यन्ते ते त्वचरमाः ।
(वृ०प० ३६५,३६६) ३०. सेवं भंते ! सेवं भंते ! त्ति। (श० ८।२२७)
२६. जे वैमानिक देव, फुन लहिस्य भव संभव फरस ।
__ अचरिम फर्श कहेव, तिण सू फर्श चरिमाचरिम । ३०. *सेवं भंते ! सेवं भंते ! इम कहै गोतम स्वामी। अष्टम शतक नों आखियो, तृतीय उद्देशक धामी ।।
अष्टमशते तृतीयोद्देशकार्थः ॥८॥३॥
सोरठा ३१. तृतीय उदेशक अंत, वेमानिक सुर आखिया।
ते छै किरियावंत, तुर्य उदेशे हिव क्रिया। ३२. *गोतम राजगृह नै विषे, जाव बोल्या इम वायो।
क्रिया कही प्रभ ! केतली ? जिन कहै पंच कहायो॥
३१. अनंतरोद्देशके वैमानिका उक्तास्ते च क्रियावंत इति
चतुर्थोद्देशके ता उच्यते। (वृ०प० ३६६) ३२. रायगिहे जाव एवं वयासी-कति णं भंते ! किरियाओ पण्णत्ताओ? गोयमा ! पंच किरियाओ पण्णताओ,तं जहा
*लय : सल कोई मत राखजो
थ०८, उ०३, ढा० १४० ३८३
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org