________________
४६. एकस्मादवग्रहादेरन्योऽवग्रहादिरनन्तभागवृद्ध्या विशुद्धः
(वृ०प० ३६२) ५०. अन्यस्त्वसंख्येयभागवृद्ध या अपरः संख्येयभागवृद्ध्या
अन्यत रः संख्येयगुणवृद्ध या (वृ० प० ३६२) ५१. तदन्योऽसंख्येयगुणवृद्ध या अपरस्त्वनन्तगुणवृद्धया।
(वृ० प० ३६२) ५२. एवं च संख्यातस्य संख्यातभेदत्वादसंख्यातस्य चासंख्यातभेदत्वात्
(वृ० प० ३६२) ५३. अनन्तस्य चानन्तभेदत्वादनन्ता विशेषा भवंति ।
(वृ० ५० ३६२) ५४,५५. अथवा तज्ज्ञेयस्यानन्तत्वात् प्रतिज्ञेयं च तस्यभिद्यमानत्वात् ।
(वृ० प० ३६२)
४६. एक अवग्रहादिक थकी, आदि अनंत ही भाग ।
वृद्धि करिनै विशुद्ध है, उज्जल गुणे अथाग । ५०. अन्य असंखिज्ज भाग ही, वृद्धि करि गुण रिद्ध।
अपर भाग संखेज्ज वृद्धि, अन्य संखगण वृद्ध । ५१. तेहथी अन्य असंखगुण, वृद्धि करि पहिछान ।
अपर अनंत ही गण वृद्धि, ऊजल गण सुविधान ।। ५२. इम संख्याता नां अछ, प्रवर भेद संख्यात ।
तथा असंख्याता तणां, भेद असंख विख्यात ॥ ५३. तथा अनंता नां वलि, अनंत भेद थी जोय ।
हुवै अनंता पजव इम, प्रथम न्याय ए होय ॥ ५४. तथा ज्ञेय जे वस्तु छ, घटादि जाणण जोग ।
एक-एक वस्तु नै विषे, छ मति नौं उपयोग । ५५. ज्ञेय नां भिन्नपणां थकी, जुदो-जुदो उपयोग ।
इम अनंत द्रव्य जाणवै, पज्जव अनंत प्रयोग ।। वा०--अथवा मति ज्ञान नैं जाणवा जोग पदार्थ नां अनंतपणा थकी । अनै एक-एक ज्ञेय ते जाणवा जोग पदार्थ प्रति ते मतिज्ञान नै भिद्यमानपणां थकी भिद्यमान ते भिन्नपणां थकी। ५६. अथवा जे मति ज्ञान नां, केवल बुद्धि कर ताय ।
भेद्यां खंड अनंत ह, इम अनंत पर्याय ।। वा०---अथवा मति ज्ञान प्रति अविभाग-परिच्छेद ते खंड तेणे करी केवलज्ञान-रूपणी बुद्धि करिक भिन्न ते जूजुआ कियां थकां अनंत खंड हुवै इण प्रकार करी अनंता ते मति ज्ञान नां पर्याय हुवै । ५७. ए स्व-पज्जव पेक्षया, कह्या अनंत उदार ।
हिव पर-पज्जव आश्रयी, आख्या वृत्ति मझार ॥
वा०-तथा जेह पदार्थ मतिज्ञान परिच्छित्त घटादिक वस्तु थकी व्यतिरिक्त जे अनेरा पदार्थ तेहनां पर्याय ते मतिज्ञान नां पर-पर्याय । ते स्व पर्याय थकी अनंतगुण, पर नै अनंत गुणपणां थकी। ढेि शिष्य प्रेरणा करै छ५८. जो ते पर पर्याय छै, तो इहां ग्रहण न युक्त।
पर संबंधीपणां थकी, ते मति नां किम उक्त ? ५६. जो मतिज्ञान तणां गिणो, तो नहिं पर पर्याय ? ___ इम शिष्य तर्क कियां थकां, कहियै छै तसु न्याय ।। ६०. जेह थकी मति नै विषे, असंबद्ध ते थाय ।
तेह थकी जे तेहनां, कहियै पर पर्याय ॥ ६१. वा श्र तज्ञानादिक तणां, छै पज्जव जे सार ।
ते मतिज्ञान तणां नहीं, परित्यज्यमान विचार ।। ६२. जेह भणी मतिज्ञान तसु, परित्यज्यमानपणेह ।
तिण प्रकार करि एहन, स्व पर्याय कहेह ।
५६. अथवा मतिज्ञानमविभागपरिच्छेदैर्बुद्ध्या छिद्यमानमनन्तखण्डं भवतीत्येवमनन्तास्तत्पर्यवाः ।
(वृ० प० ३६२) वा०–तथा ये पदार्थान्तरपर्यायास्ते तस्य परपर्यायास्ते च स्वपर्यायेभ्योऽनन्तगुणाः, परेषामनन्तगुणत्वादिति ।
(वृ० प० ३६२)
वा०---तथा ये पदार्थान्तरपर्यायास्ते तस्य परपर्यायास्ते च स्वपर्यायेभ्योऽनन्तगुणाः, परेषामनन्तगुणत्वा
दिति । ५८. ननु यदि ते परपर्यायास्तदा तस्येति न व्यपदेष्टु युक्त,
परसंबंधित्वात् । (वृ० प० ३६२, ३६३) ५६. अथ तस्य ते तदा न परपर्यायास्ते व्यपदेष्टव्याः,
स्वसंबंधित्वादिति, अत्रोच्यते, (वृ० प० ३६३) ६०. यस्मात्तत्रासंबद्धास्ते तस्मात्तेषां परपर्यायव्यपदेशः ।
(वृ० प० ३६३) ६१,६२. यस्माच्च ते परित्यज्यमानत्वेन तथा स्वपर्यायाणां
स्वपर्याया एते इत्येवं विशेषणहेतुत्वेन च तस्मिन्नुपयुज्यन्ते तस्मात्तस्य पर्यवा इति व्यपदिश्यन्ते ।
(वृ० प० ३६३)
श०८, उ० २, ढा० १३६ ३७५
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org