________________
लब्धिवैक्रियपरित्यागे त्वौदारिकप्रवेशाद्धायामौदारिकोपादानाय प्रवृत्ते वैक्रियप्राधान्यादौदारिकेणापि वैक्रियस्य मिश्रतेति । इहाहारकशरीरकायप्रयोग आहारकशरीरनिर्वृत्ती सत्यां तदानीं तस्यैव प्रधानत्वात् ।
इहाहारकमिश्रशरीरकायप्रयोग आहारकस्यौदारिकेण मिश्रतायां, स चाहारकत्यागेनौदारिकग्रहणाभिमुखस्य, एतदुक्तं भवति-यदाहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिक गलाति तदाहारकस्य प्रधानत्वादौदारिक प्रवेश प्रति व्यापारभावान्न परित्यजति यावत् सर्वथैवाहारकं तावदौदारिकेण सह मिश्रतेति । ननु तत्तेन सर्वथाऽमुक्तं पूर्वनिर्वत्तितं तिष्ठत्येव तत्कथं गृह्णाति ? सत्यं तिष्ठति तत् तथाऽप्यौदारिकशरीरोपादानार्थं प्रवृत्त इति गृह्णात्येवेत्युच्यत इति ।
अनं मनुष्य, तिर्यञ्च-पंचेंद्रिय और वायुकाय लब्धि-वैक्रिय परित्याग कर्ये छते ओदारिक प्रवेश काल नै विषे ओदारिक उपादान अर्थे प्रवृत्त्ये छते वैक्रिय नां प्रधानपणां थकी ओदारिक करिकै पिण वैक्रिय मिश्रपणो हुवै ।
____ 'आहारगसरीरकायप्पयोगपरिणए।' आहारग-शरीर-काय-प्रयोग-आहारकशरीर नीपन छते ते वेला ते आहारक नां हीज प्रधानपणां थकी आहारक-शरीरकाय-प्रयोग कहिये ।
'आहारगमीसासरीरकायप्पयोगपरिणए' आहारक-मिश्रक-शरीर-काय-प्रयोग आहारक अनै ओदारिक नी मिश्रता थी हवे, ते आहारक तजवै करि ओदारिक ग्रहण सन्मुख नैं। एतले जे आहारकशरीरी थई कार्य करी वली ओदारिक प्रति ग्रह ते आहारक नां प्रधानपणां थकी ओदारिक प्रवेश प्रति व्यापार नां भाव थी, ज्यां लगै सर्वथा आहारक न तजै त्यां लगै ओदारिक करिक आहारक नों मिश्रपणो हुवै ।
इहां शिष्य पूछते ओदारिक शरीर प्रतै तेणे जीवे सर्वथा नथी मूक्यो, पूर्वे ओदारिक शरीर नीपनो रहै छै हीज, ते ओदारिक प्रत किम ग्रहै ? गुरु कहै-सत्य रहै छै, तो पिण ते ओदारिक-शरीर ग्रहण करिवा नै अर्थे प्रवर्तं । इम ग्रहण कर हीज, इमुं कहिये ।
'कम्मासरीरकायप्पयोगपरिणए' कार्मण-शरीर-काय-प्रयोग विग्रह गति नै विषे वली केवली समुद्घात प्राप्त नै तीजे चोथै पंचमे समय नै विष हुवै ।
इम ओदारिक-शरीर-काय-प्रयोगादिक नी व्याख्या कही । वलि मिश्र-कायप्रयोगादिक नीं व्याख्या पंचम कर्म ग्रंथ तेहनी शतक टीका में कही तिम कहै छै--
ओदारिक-मिश्र ते ओदारिक हीज अपरिपूर्ण औदारिक-मिश्र कहिये । जिम गुडमिश्र दधि, गुडपण न कहिय, दधिपणे पिण न कहिये । ते मिश्र दधि' 'गुड' करिक अपरिपूर्णपणां थकी । इम ओदारिक-मिश्र कार्मण करिके हीज ओदारिकपणे करी अन कार्मणपण करी पिण कहि सकिय नहीं। अपरिपूर्णपणां थकी तेहनै ओदारिकमिश्र कहिये । इम वैक्रिय आहारक मिश्र पिण । इति ए शतक टीका नै अनुसारे कह्यो ।
वैक्रिय करिक ओदारिक मिश्र अनै आहारक करिक ओदारिक मिश्र इमहिज जाणवो तथा ओदारिक करिक वैक्रिय मिश्र अनै ओदारिक करिक आहारक मिश्र इमहीज विचारी कहिवो ।
सोरठा २४. जो ओदारिक जोय, तन-काय-प्रयोग-परिणते ।
स्यू एकेंद्री होय, यावत पंचेंद्री अछै ?
इह कार्मणशरीरकायप्रयोगो विग्रहे समुद्घातगतस्य च केवलिनस्तृतीयचतुर्थपञ्चमसमयेषु भवति । प्रज्ञापनाटीकानुसारेणौदारिकशरीरकायप्रयोगादीनां व्याख्या, शतकटीकानुसारतः पुनर्मिश्रकायप्रयोगाणामेवं औदारिकमिथ औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्रं दधि, न गुडतया नापि दधितया व्यपदिश्यते तत् ताभ्यामपरिपूर्णत्वात्, एवमौदारिकं मिश्रं कार्मणेनैव नौदारिकतया नापि कार्मणतया व्यपदेष्टुं शक्यमपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति ।
(वृ० प० ३३५, ३३६)
२५. तब भाखै जिनराय, एकेंद्री तन काय पिण ।
जाव पंचेंद्री-काय-प्रयोग-परिणत द्रव्य छ ।
२४. जइ ओरालियसरीरकायपयोगपरिणए कि एगिदिय___ओरालियसरीरकायपयोगपरिणए ? जाव पंचिदिय
ओरालियसरीरकायपयोगपरिणए? २५. गोयमा! एगिदियओरालियसरीरकायपयोगपरिणए
वा जाव पंचिंदियओरालियसरीरकायपयोगपरिणए वा।
(श० ८।५०) २६. जइ एगिदियओरालियसरीरकायपयोगपरिणए किं
पुढ़विक्काइयएगिदियओरालियसरीरकायपयोगपरि
२६. जो एकेंद्री होय, तो स्यूं पृथ्वीकाय छ ।
जाव वणस्सइ सोय ? जिन कहै पांचू परिणते ॥ ३१८ भगवती-जोड़
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org