________________
1. अति तीखे शस्त्रे करी, छदव तेह पिछाण ।
खड़ गादिक करिने इहां, द्विधा भाव सुजाण ॥ ३. सूई प्रमुख कर भेदवू, छिद्र सहित कहिवाय । __ छेद भेद प्रारंभवा, करण समर्थ को नाय । ४. तास नाम परमाणुओ, सिद्धा वदै सूजेह ।
ज्ञानसिद्ध ए केवली, पिण सिद्धिगत न भणेह ।। ५. बोलण तास असंभव, तिण कारण पहिछाण ।
ज्ञानसिद्ध एहनें कह्या, वर तेरम गणठाण ॥ ६. पूर्वे परमाणु कह्य, प्रमाण नी ए आदि ।
उत्श्लक्ष्णश्लक्षिणका प्रमुख प्रमाण सुवादि ।
२,३. सत्थेण सुतिक्खेण वि, छेत्तुं भेत्तुं व जं किर न सक्का । छेत्तुमिति खड्गादिना द्विधा कर्तुं, 'भेत्तुं' सूच्यादिना सच्छिद्रं कर्तुम् ।
(वृ० प० २७६) ४,५. तं परमाणु सिद्धा वदंति 'सिद्ध' त्ति ज्ञानसिद्धा: केवलिन इत्यर्थः न तु सिद्धा:-सिद्धिगतास्तेषां वदनस्यासम्भवादिति ।
(वृ० प० २७६) ६. आदि पमाणाणं ॥१॥ 'आदि' प्रथमं 'प्रमाणानां' वक्ष्यमाणोत्श्लक्ष्णश्लक्षिणकादीनामिति ।
(वृ० प० २७६) ७,८. यद्यपि च नैश्चयिकपरमाणोरपीदमेव लक्षणं तथाऽपीह प्रमाणाधिकाराद्व्यावहारिकपरमाणुलक्षणमिदमवसेयम् ।
(वृ० प० २७६)
७. निश्चय परमाणू तणां, एहिज लक्षण होय ।
तो पिण व्यवहारीक ए, परमाणू अवलोय ।। ८. प्रमाण नां अधिकार थी, व्यवहारिक नां एह ।
इहां लक्षण आख्या अछ, इम वृत्तिकार कहेह ।। है. अथ हिव अन्य प्रमाण नों, लक्षण अर्थ विशेख ।
श्रोता चित दे सांभलो, वर जिन वचन सुरेख ।
६. अथ प्रमाणान्तरलक्षणमाह-
(वृ०प०२७६)
१०. *अनंता व्यवहारिक जाण, परमाणू नो पहिछाण ।
समदाय छै प्रमुख सोय, तसं समिति मिलण अवलोय ॥ ११. तेहनो रामागम कहिवाय, एकठो थायवो जे ताय ।
तेणे करी मात्रा पुंज पेख, ते उत्श्लक्ष्णश्लक्ष्णा एक ॥ १२. इतरै अनंत व्यवहारिक परमाण, भेला कीधा जे पुंज पिछाणं ।
तेहनै कहियै सुविशेख, उत्श्लक्ष्णश्लक्षिणका एक ॥
१३. उत्श्लक्ष्णश्लक्षिणका वेद, प्रमख प्रमाण नां दस भेद ।
यथोत्तर अष्ट गुणां उच्चार, आंगुल पर्यंत कहिवा विचार ॥ १४. श्लक्ष्णश्लक्षिणका जाण, वलि ऊर्वरेण पहिछाण ।
ऊंचो नीचो अनै तिरछो तेह, चलनधर्म ऊर्ध्वरेण एह ॥
१०,११. अणंताणं परमाणुपोग्गलाणं समुदय-समिति
समागमेणं सा एगा उस्सण्ह-सहिया इ वा । 'अनन्तानां' व्यावहारिकपरमाणुपुद्गलानां समुदया:-यादिसमुदयास्तेषां समितयो-मीलनानि तासां समागमः-परिणामवशादेको भवनं समुदयसमितिसमागमस्तेन या परिमाणमात्रेति गम्यते ।
(वृ० प० २७६) १३. एते च उत्श्लक्ष्णश्लविणकादयोऽङ्ग लान्ता दश प्रमाण
भेदा यथोत्तरमष्टगुणाः। (वृ० प० २७७) १४. सण्हसहिया इ वा, उड्डरेणू इ वा,
'उड्डरेणु' त्ति ऊर्ध्वाधस्तिर्यक्चलनधर्मोपलभ्यो रेणु: ऊर्ध्वरेणुः।
(वृ०प० २७७) १५. तसरेणू इ वा,
व्यस्यति-पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः ।
(वृ० प० २७७) १६. रहरेणू इ वा, वालग्गे इ वा, लिक्खा इ वा, जूया इ
वा, जवमझे इ बा, अंगुले इ वा। 'रहरेणु' त्ति रथगमनोत्खातो रेणू रथरेणुः ।
(वृ० प० २७७)
१५. पूर्वादिक वायु पिछाण, तिण सूप्रेरी थकी रज जाण ।
इम चालै जे रज ताय, त्रसरेणू ते कहिवाय ॥
१६. रथ जातां पड़े रज जेह, रथरेणू कहीजे तेह ।
वाल नों अग्र नं बलि लीख, जू जवमध्य अंगल सधीक ।।
*लय : विना रा भाव सुण गूंजे
१७८ भगवनी-जोड़
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org