________________
२२४. वलि वैक्रिय इक बहु वाय, वाऊ वर्जी थावर में नाय ।
विकलेंन्द्रिय में पिण जोय, वैक्रिय तन नहिं होय ।। २२५. जे वैक्रिय वायु मांय, एक तीजो भांगो कहिवाय ।
समय-समय वायु असंख्यात, तन वैक्रिय करण आख्यात ।।
२२६. तथा मनष्य पंचेन्द्रिय तिर्यंच, वैक्रिय लब्धिवंत सूसंच ।
थोड़ा हुवै ते पिण त्यां मांय, तीन भांगा कह्या जिनराय ॥ २२७. ते वचन सामर्थ्य थी जान, बहु वैक्रिय रह्य पिछान ।
तथा पड़िवज्जमान एकादि, तिण सं तीन भांगा इहां लाधि ।। २२८. *आहारक इक बहु वचन थी, जीव मनष्य षट भंग ।
ते तन अल्पपणां थकी, शेष दंडक न प्रसंग ।।
२२४. वैक्रियदण्डकयोस्तु पृथिव्यप्तेजोवनस्पतिविक
लेन्द्रिया न वाच्याः । (वृ० प० २६५) २२५. यश्च वैक्रियदण्डके एकेन्द्रियपदे तृतीयभङ्गोऽभि
धीयते स वायूनामसंख्यातानां प्रतिसमयं वैक्रियकरणमाश्रित्य,
(वृ०प० २६५) २२६. २२७. यद्यपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च
वैक्रियलब्धिमन्तोऽल्पे तथाऽपि भङ्गकत्रयवचनसामाद् बहूनां वैक्रियावस्थानसम्भवः, तथैकादीनां
तत्प्रतिपद्यमानता चावसेया। (वृ० प० २६५) २२८. आहारगसरीरे जीव-मणुएसु छब्भंगा,
आहारकशरीरिणामल्पत्वात्, शेषजीवानां तु तन्न संभवतीति ।
(वृ० प० २६५) २२६. तेयग-कम्मगाई जहा ओहिया ।
२२६. तेजस शरीर तणां धणी, वलि कार्मणवाला ।
औधिक जेम कहीजिय, ए जिन वचन विशाला ॥
यतनी २३०. तिहां बहु वचने जे जीवा, होवै सप्रदेशाज अतीवा ।
तेजसादिक नों संजोग, अनादिपणां थी प्रयोग।
२३१. नारकादिक में त्रिण भंग, तीजो भंग एकेंद्री प्रसंग ।
सशरीरादिक दंडकेह, पद सिद्ध तणो न कहेह ।।
२३०. तत्र च जीवाः सप्रदेशा एव वाच्याः, अनादित्वातैजसादिसंयोगस्य,
(वृ० प० २६५) २३१. नारकादयस्तु त्रिभङ्गाः, एकेन्द्रियास्तु तृतीयभङ्गाः, एतेषु च शरीरादिदण्डकेषु सिद्धपदं नाध्येयमिति,
(वृ० प० २६५) २३२. असरीरेहिं जीव-सिद्धेहिं तियभंगो। अन्यत्राशरीरत्वस्याभावादिति ।
(वृ० प० २६५) २३३. आहारपज्जत्तीए, सरीरपज्जत्तीए, इंदियपज्जत्तीए,
आणापाणपज्जत्तीए जीवेगिदियवज्जो तियभंगो,
२३२. *अशरीरी जीव सिद्धां विषे, त्रिण भांगा पाय ।
चोबीस दंडक मैं विषे, अशरीरी नहिं थाय ॥
२३३. आहार शरीर नै इंद्रिय, पर्याप्त आणप्राण ।
जीव एकेंद्रिय वर्ज ने, तीन भांगा जाण ॥
यतनी २३४. इहां जीव-पदे कहिवाय, वलि एकेंद्री पद मांय।
आहार आदि पर्याप्ति च्यार, तिण सहित बहु अवधार ।।
२३५. आहारादिक अपर्याप्ति जाण, तिके तजवै करि पहिछाण ।
आहार पर्याप्ति प्रमखेह, तिण कर पर्याप्तिभाव पामेह ।। २३६. पिण लाभ बहु सुविशेषा, तिण सं सप्रदेशा अप्रदेशा ।
तिण सं भंग तीजो कहिवाय, शेष में तीन भांगा थाय ।
२३४. इह च जीवपदे पृथिव्यादिपदेषु च बहूनामाहारादिपर्याप्तीः प्रतिपन्नानां
(वृ० प० २६५) २३५, २३६. तदपर्याप्तित्यागेनाहारपर्याप्त्यादिभिः पर्या
प्तिभावं गच्छतां च बहूनामेव लाभात्सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गः, शेषेषु तु त्रयो भंगा इति ।
(वृ० प० २६५)
*लय : प्रभवो मन माहे चिन्तवै
श०६, उ०४, ढा० १०१ १५१
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org