________________
१६७. अकसाई-जीव-मणुएहि, सिद्धेहिं तियभंगो।
१६७. *बह वच अकषाई विषे, जीव मनष्य सिद्ध न्हाल ।
भांगा तीन पावै अछ, घणां केवली त्रिकाल ।। १६८. औधिक समचै ज्ञान में, मतिज्ञान श्रुतज्ञान ।
बहु वचने जीवादिके, त्रिण भांगा जान ।।
१६८. ओहियनाणे, आभिणिबोहियनाणे, सुयनाणे जीवा
दिओ तियभंगो।
यतनी १६६. समचै ज्ञानी सदा बह होय, इम मति श्रत ज्ञानी जोय ।
बहु समय तणां सूविशेख, सप्रदेशा भांगो इक देख ॥
१७०. अज्ञान थकी कोइ ज्ञान पड़िवजतो थको इक जान ।
एक समय थयो सुविशेख, ते सप्रदेशा अप्रदेश एक ॥ १७१. अज्ञान थकी केइ ज्ञान पड़िवजता थका बहु जान ।
इक समय थया सुविशेषा, ते सप्रदेशा-अप्रदेशा।।
१६६. तत्रोधिकज्ञानमतिश्रुतज्ञानिनां सदाऽवस्थितत्वेन सप्रदेशानां भावात्, सप्रेदशा इत्येकः ।
__ (वृ० प० २६४) १७०, १७१. मिथ्याज्ञानान्मत्यादिज्ञानमात्रं...."प्रतिपद्य
मानानामेकादीनां लाभात्सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्च अप्रदेशाश्चेति द्वावित्येवं त्रयमिति ।
(वृ० प० २६४)
१७२. विगलिदिएहि छब्भंगा।
१७२. *विकलेंद्रिय षट भंग है, ज्ञान मति श्रुत लाध ।
पूर्व पड़िवज्या लाभ एकादिक, पड़िवजता पिण एकाद ।। १७३. अवधि मनपर्यव ज्ञान में, वलि केवलज्ञान ।
जीवादिक विण भंग छै, ज्यांमें लाभ ते जान ।।
१७३. ओहिनाणे मणपज्जवनाणे केवलनाणे जीवादिओ
तियभंगो।
यतनी १७४. पति श्रुत ज्ञान रै मांय, एकेद्रिय सिद्ध न कहाय ।
अवधि विषे एकेंद्री न पाय, विकलेंद्रिय सिद्ध न थाय ।।
१७५. मनपर्यव जीव मन जाण, केवल जीव मनष्य सिद्ध माण ।
इम यथायोग्य कहिवाय, ब द्धिवंत मिलावै न्याय ॥
१७४. इह च यथायोगं पृथिव्यादयः सिद्धाश्च न वाच्या:
असंभवादिति, एवमवध्यादिष्वपि भङ्गत्रयभावना, केवलमवधिदण्डकयोरेकेन्द्रियविकलेन्द्रिया: सिद्धाश्च न वाच्याः ,
(वृ०प०२६४) १७५. मनःपर्यायदण्डकयोस्तु जीवा मनुष्याश्च वाच्याः, केवलदण्डकयोस्तु जीवमनुष्यसिद्धा वाच्याः,
(वृ० प० २६४) १७६. अतएव वाचनान्तरे दृश्यते 'विण्णेयं जस्स जं अत्थि' त्ति ।
(वृ० प० २६४) १७७. ओहिए अण्णाणे, मइअण्णाणे, सुयअण्णाणे एगिदिय
वज्जो तियभंगो।
१७६. वाचनांतरे वृत्ति रै मांहि, विण्णेयं जस्स जं अस्थि ताहि ।
____ जेह मांहे बोल जे पाय, ते कहिवू विचारी न्याय ॥ १७७. *औधिक समचे अज्ञान में, वलि मति श्रुत अज्ञान । एकेंद्रिय वरजी करी, तीन भांगा जान ।।
यतनी १७८. समचै अन्नाणी मति श्रुत अज्ञानी, सदा अवस्थित बहु जानी ।
कहियै तास सप्रदेशा, इक भांगो एम लहेसा ॥
१७६. वलि एक जीव ते मांय, ज्ञान मकी अज्ञानी थाय ।
तिण रो प्रथम समय सुविशेख, ए सप्रदेशा-अप्रदेश एक ॥ *लय : प्रभवो मन मांहे चितवै
१७८. सामान्येऽज्ञाने मत्यज्ञानादिभिरविशेषिते मत्यज्ञाने
श्रुताज्ञाने च जीवादिषु त्रिभङ्गी भवति, एते हि सदाऽ
वस्थितत्वात्सप्रदेशा इत्येकः। (वृ० प० २६४) १७६. यदा तु तदन्ये ज्ञानं विमुच्य मत्यज्ञानादितया
परिणमन्ति तदैकादिसम्भवेन सप्रदेशाश्चाप्रदेशश्चेत्यादिभङ्गद्वयम् ।
(वृ० प० २६४)
श० ६, उ०४, ढा० १०१ १४७
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org